पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झमा [१८१८ हे अति! पुरानाः पूर्ववाहास: दाम्पुम्हारियन परिवर्तनमा गम्पयन्ति किंव तक तथा बित्वमिति | प्रति आयौ श्ये॒नासो॑ अश्विना वहन्तु र युकास॑ आ॒ष्ठवः॑ः पन॒ङ्गाः ॥ ये अ॒प्तुरो॑ दि॒व्यामो न शुभ्र अ॒भि भयौ नासत्पा॒ वह॑न्ति ॥ ४ ॥ 1 था । त्र॒म् । श्ये॒नास॑ः । अ॒मा । ऋतु में | युक्ताः । आ॒शवः॑ः । ए॒त॒ङ्गाः । ये | व॒तुर॑ः । दि॒न्यास॑ः । न | गृधः । अ॒भि । प्रयैः । नासत्या | छन्ति ॥ २॥ कारोबारित्याक्यादेन सम्यविन्याः बामू युवाम् कोनासः ० अति र कासः कान्तःमः ये ये अरः बार (सु. १, परिवारला' 1 चबा अप उड़काने सत्र स्वरिवार: दिव्यासः न दिया तुम एघाः अभि प्रम.प्रतिि बन्द्र १४)। बा बेटवा बाब!" अनुदानाः पतनशीकाः रखे चुका ये मेरपिठार:* अन्तरिक्षमा हरिकेशवद सब्र ऋषि बसस्थी बन्ति ॥ मुद्र० से असिमा !ि म्योः रक्षः युः चिनायोः व व्याप्नुवन्तु पता: पवनलमणी श्येनासः सोयगममा जवाः वाम बुराम था वहन्तु बस्मात्समीपमाननन्तु । मे भगवा असुरा बाप होता दिव्यासः न शघ्राः बन् बर्तमामा गृभाल्पा: पहली सेनाका व्य अधिकार ऋन्तिमम्। वारसाइटिसम्पः ॥ 9 ॥ आ वां रथै सूविस्तष्ठ॒दत्र॑ जुट्वी न॑रा दुहि॒ता सूर्य॑स्य । पारि॑ वामना वपुंषः पन॒क्त त्रयों वहन्त्वख्या अभी ॥ ५॥ L L आ ॥ इ॒ाम् । रम॑म्॥ सू॒त्र॒तिः । तिष्ठत् । अत्रे | ट्वी | ना | दृष्टि॒वा ॥ सूर्य॑स्य । परि॑ । वा॒म् । अर्थाः । वपुषः । प्र॒वः । वय॑ः । च॒हन्तु | रु॒षाः ॥ अ॒माँ ॥ ५ ॥ स्कन्द बाकायदत्वात्यानेद सम्बन्पविण्यः । “वाम बुरषोः स्मभूवम् रम्" युगतिः प्रा पनि त । सिवियोः प्रतिनिर्देशः । मनोचियोः ट्वीः स्वः | मोरनुरक्वेस्चर्मः होत् 3.मै. ● मास्ति . २.दु. -नास्ति मात ...... परिवा१०-१०