पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरेशमाचे को आबाज विशेषः ॥ ३० ॥ इति पथसमायेचो कोः ॥ [८०९१४८ सुनोमोनाथना गृणानावाञं विप्रा॑य व॒रणा बन्ना | अगस्प ह्म॑णा वाटधाना से विश्पलो नासत्यारिणीतम् ॥११॥ सुनोः । [माने॑न । अ॒ना । गुणाना | दार्जम् । विप्रोध | मरणा | रद॑न्ता । अगस्यै। ब्रह्म॑णा | अबूधाना | सम् । वि॒श्पया॑म् 1 नाक्त्या । खरिणांतम् ॥ ११ ॥ ः (२.२)नाम जीतेऽननेति मात्रा मः व्यायामेन गडचित सुनुमापत्यभू कुम्मस्य चमको दुरावा सजावः । एवं डाक्यानविलक निम्तमः कुम्मे बने मो महानिः । ( . [ ५,१५१-९५२) सिवाकाबविजाती' (७३३१३) त । पूर्व स्वास्भूतः ठः" के हे विना इजाना स्तूपमानौ वाजका विशाब मेचविण भुरष्यति' (वित्र २, १४) तिवारन्तार हनुमाः ददवौनी अगस्त्य स्वन" सुतिरूपेण प्रा बहाना बर्षमानौ । विनाम नाम नावा स्टिमममि दे नालस्त्री! सम् अम्रपान २,१४) इविन हरहिरिन' ( १. ११६,१५ इ । 1 । बेट० मरवानपुत्रस्य स्व! तुवानी युवान् बचन विप्राय अरहानाब करनीडी। चन्तौ । पुण्यकृतवाहिम इति । शत्रुभिःसावा" स्वोन वर्धमानी ॥ 11 वन्त मुगल हे भुरणा! मौरी पोषको! वासावा! सत्यनाथो? बिना मोःम प्रसूखमागस्वस्थ पुरोहित सम्बन्धिदा मानेन वनुत्पर परिजन स्तूमानी विवाग मेमारिने भरद्वावाय अपने युवा विताम्सासिम समयोजषतम् मुवीमेन पाईन अथमपादोकोऽयों विविधते। अगलंय स्थेमेज बनुमाना निवादिति ॥ ४ ॥ रा विवम् नमू अरिषोतम शुगः ११. वास्तिो. १. "वास्याम' मूडो. .. .. 6-8.भ. १.४ ● "ठन न था. 4. 11. माहित बि. २. बी. g, .: पुरोहितवाद Tabere v². १०..