पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SEV मेरभन्नती। वह इरसेवा (१,११२७) । ३ ॥ ऋषिके म्रोिव वर्ष की 1 उपवाद वासुको अपति एवम् प उपज़पयितुः वसुरवर्गल नानाविधाया मेडास्ता के हवा मेन्याविधि ॥ ३ ॥ न हे दरी | नेवारी ! प्रपना कामान्यम् बचनाः गम्भवाडी सूर्य मोजयति सर्वे द्विताचरणात्म इयुष्य वाध्यम् अत्रिम अंडसः चापपात कसा उदा सुरैः गोम्। कि मिना बानी इस्तत्व र सम्बन्ःि सर प्रयुताः मानवयन्त्र मेरी वारयन्तौ ॥ ३ ॥ अर्थ नमूहमश्विना नरा वृषणा मम । संतंरणीष विश्रुत दंसने चौ सूर्यन्ति पू॒र्व्या कृ॒वानि॑ ॥ ४॥ अर्थम् न । गुळा | दुःएवैः । ऋवि॑िम् | नरः । वृषणा। मम् | अपूज्यु । सम् सम् । रिणीषः । विड्यु॑तम् । दसैःऽभिः । न । वा॒ाम | उ॒र्य॑न्ति॒ । पुर्य्यो । कृ॒तानि॑ ॥२॥ स्कन्दम्वा मम् त्वः। दु: मैरः ऋषि नरा।नाम मजु अर्पा भन्ने । तम्बासम्बन्ः यो सुम्माडहाव उम्भु रिमीका रिणामिविक्रम १. वि २,१४) गौमः मिश्रुतम् दिगम् त्वः सोमः । निनाम्यमियदेवन परस्वाइप्डम : (१,११६, २४) इत्यादिनाथ्योः नन्ति दिपू ३,२०० ) इति राणाकृतानि कमि ॥ (नि कैवारी कन् "अल इम अप्यु गुम्बापागमः युवाम् असुरकर्मभिः विप्लुम्न सुबो कर्माि मन्तिाम्वृषिभिः बामणान मुह० ना| बेवारीपणा कामानां वर्षकी है अि १८८१३. बिपूर्ड निकायम् रेमम्मू उपाय विविधित्ववयं श्रम व्यावलोमि: मैः कर्मभिः रिणीयः समचतम् । 3. ५... समिति २. 11. पूर्व इ. १२.१२. माथिइन्न् सम् नि. ए. ●.. ८.. १० जागाने. छिपे ः रकम 1. fr.