पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 44] फगुनम् इति पत्रमा सामद हन्दाशियम्बदार महापुजा पाउन न सोमाः I किं कारणम्। उप्पड़े। बाद मुनाः' शर्मिपुः समासृा वर्मियान्या मास्त्वमविन्द नमस्मत मकाथ्या सहः कमेन्द (सु. निम २.१ )। हमहमिदं वन्तम् ॥ ५ ॥ केन्द्राभिः सोमा क्र बेट० म सह मुहलिज इन्द्राय नूनम् हिम्मत वदेव होशियते। उक्यानि बगीनमन्त्रसाध्यामि जोत्राणि वजनीन ठ ठाः कभियुवा:समान असु नन्तरम् ओम् सम्हः हचिन्तं प्रभिण्डर नमस्तरा ॥ ५ ॥ इति प्रमाणे दहाध्यामे मो वर्गः ॥ नवि॒ष्ट्वत्र र॒यत॑नो॒ हरी॒ यदि॑न्द्र॒ यच्च॑से । नवि॒श्वानु॑ य॒ज्मा नः स्वच॑ आनशे ॥६॥ नर्किः । नत् । इ॒षिऽत॑रः । वा॒ इति॑ । यत् | हुन्दु | सच् नकैः । त्वा॒ अनु॑ स॒मना॑ । नकैिः । सुअर्थः । आनो ॥ ६ ॥ बृहनाम इन्द्र०लाः इति निषो न करिदित्यस्यायेंमीर: वरी ब काय हरी सन् यस्मा हे इन्द्र महाभिशे वा अणु ना अनुपनि' (पा १०४,८०) मे कर्मप्रवचनीचेन समानार्म आभिस्यम: "मज्मा (२१) इति कारोऽपिको प्रेजेः पिर डोमनावयुकोऽपि आ (नू. २,१८) बमोति। सप्तोऽपि च बनावः ॥६॥ बेट० ॥ कहिद स्वतः भवति। यदि त्वम् इन्द वामन मोि मुहैबन्द | बद स्माइ हरी कुलांशाची बच्चाले श्ये पोलि वोऽन्यःकतिर तिने रवान् नः नास्ति मेदामोरयामा राम् अनुस्वासरशोपि जाँकः तस्वधः शोभनायोऽम्म स्वाम 1-1-. ११. शनि.वि. .. 1-1. १०. नास्ति वि. 19-11. बहिदि. १२ कि. बान्ति पि": "मये 1-1 बाकि...९.