पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डल तिसरंक्षमा ज्योतिरेति ११३१० 417 समंत्र पूर्ति मन्याम्यति म्यानम् | नमस्तुम् सूर्यायसूर्योमममिस्र्यः पारे जीव ज्योतिः सुचारुति 1 स्मासनेन कुम वह ज्योनियो सुर्योधवदर्शनात्मस्माद अन्य गहा: पहा वयम् । बन्यदेव ध्वस्थिताः बन्द कविः प्र. प्रथर्धयन्ति माबु: अब्रनामेवर डोमादि- इम्मा १६ बेहराद। जीत :अमानुजगात् मेलम् नमः । आनःति 'गाउचाः पम्मानसुरिन्। गानवर्धचन् उदाः ॥ 8 म मेरा मुशल हे मनुष्याः उदईनः जीन: जीवात्मा ज] अमात्, गडवान् नमः जगान बचाम्सम् | उपसः प्रकाले सवि योग वस्मात् परमात्मरूपवदा सी: ज्योति आएनि नागि सूयॉन सूक्ल प्रन्याम माम् अरेवि बालने गमनागरिदेव गन्न काम मआयुः अक्षम् प्रतिपूर्वेत्तिरतिर्वार्थः डारा पानेन प्रदर्भवन्ति ॥ १६ ॥ स्पूना बाच उदि॑हि॒ः स्तवा॑नो इ॒म उपस विभातीः । जया सच्छ सृण॒ते म॑धान्य॒स्मे आयुर्न वि॑िदीहि प्र॒जाव॑त् ॥ १७ ॥ क्यूम॑ना । वा॒चः । उ । ह॒पति॒ । चर्जिः । स्तन ॥ इ॒मः । उपसे । वि॒िऽमा॒प्सौः | अ॒यः । तत् । त॒च्छ । गुणते । महोन 1 अ॒स्मै इति । आर्मुः। नि। दिदी | म॒याच॑त् ॥ १७॥ एक० मावति । सम्मात् स्यूमना स्यूमसब्दो सुचन: उत् इवर्तिऋगवी मामध्यापात्रान्सप पता होत्रान इस्थामा या ऋषिः अङ्गमयति । उकास्यतस्पर्क | बवान बहिः इच्क्यैत्वात्। स्त्रशनः स्तुवन् । रेम: (10. मिप ३,१६)। वो ● वाणाः याः I एवाई परोसकोण प्रथम मान महोप्यमानाः तत् इच्छनिधि पचम्या तु दरम्या' मर मौसि दिवस गुमने झुण्यों प्रमाण हे मोत नवति। बिम्बम् । मयुःकाल दिदीड बृदावेरेसद् कप" | नियमेन देखि प्रजावत् त्रासहदम् ॥ १७ ॥ 1.1. ५', २... १.दि ९.f. १०. I ४-४.:. ८. e. afte ft' ¹. १२. नास्ति