पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५६ कमाने पार्मेः कुत्स॑मार्जुने॒वं स॑सकनु प्रति॒द॒ति॒मात्र॑तम् । याम॑र्ध्वमन्तै पुरुषन्ति॒माव॑तं॒ नाभि॑क॒तिभि॑रश्विना गुंतम् ॥ २३ ॥ वाभैिः । कुत्स॑म् ॥ धाज॑ने॒यम् । वातऋतु इति तत् । प्रति॑िम् अ । च॒ ॥ द॒भीति॑िम् ॥ आव॑तम् ॥ ग्राभिः । ष्वसन्तिम् । पुरु॒ऽसन्निम् । आप॑तम् । नामि॑िः । ॐ इति॑ । क्षु । ऋ॒तिऽङ्गैः । अ॒ा। था। गुतम् ॥ स्कन्द० बजेविहात्मा-पानी हा गिति व परचा अस्याः इति । सनदोव्व कान्। 'शामिः सम्] [] १. ११२९) ि सत सम्बनी वामकुमावा. 'हा बहुवास कि तिमप्र न इमतिम भागतम् प्रत्यय दीतियः । यविरपिः सुर्वीति इसीविंदामुपवामिः जमन्तिमू इत्यादि । मन्त्राचीतिहासमामा - इति त्व नमो मम्मोपामुपज्ञामतुः' इति । सदिच्याभिः मन्तिम् हवाम् पुरुषन्तिम् भारतम् तापील स्यामापे विना! आस ॥३३॥ समिसम्बनी नाम राजमार्ग पुन्धिः ( इतिः ॥ १३ ॥ सुनीत मुझल हे नकदमौकादमी पार्डनेयम् बहुल इतन्द्र बाम धस्य पुचम् इत्मभुमि कविभिः आरक्षति हनिम्न मिि मानिः सन्निम् एलसंन्नम् बुनामानि मातम् आम्रयम्। वाभिः ॥ २१ ॥ अम॑स्वतीमा वाच॑म॒स्मे कृतं नौ दखा इत्रणा मनीषाम् । अ॒न्येऽव॑से॒ नि से वा॑ मृ॒ध च॑ नो भवते॒ वाज॑सातौ ॥ २४ ॥ अभ॑स्त्वतम् । श्वा॒ना | वाच॑म् । अ॒स्मे इति॑ भू॒तम् । नः॒ः । दक्षा | वृषण) | मणाम् | अ॒घृ॒त्ये॑ । अव॑से । नि । ह॒ये । वाण दुषे || नः ॥ भवत॒म् । पासातौ ॥ २४ ॥ स्कन्छ० अप्रस्वतीम्" "नञः" (निय २.१) इति कर्मामागकर्मणा सहठी हे मरिचमी वाचम् हमाद जखमूताम् कृतम् इदम् के किनार्क ११२३ .१. नि. ● पुन्तीकु. ८. नास्तिको