पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९५ मेरे म भु राम (२०११) सत्वगत्ते ॥ २० ॥ भ्रमपूर्ण मुल० हे निि तरी अनुभः | सामिः च कविमिः झुम्मा पुत्रव अपन: 1 शामिः अगुवाशमिताभ समये कोमति बारमठीचि करवस्तुप् एनत्संमृषिम्। ओम्नावतीम् कोम्बेदि सतनाम धुम् सुभराम्सुसेन अलीबाम इम् कामः कासि आपदाभिः समः ॥ ३० ॥ कृषि सामः ॥ [11. याभि॑ि: कुशान॒मम॑ने दुव॒स्पथो॑ ज॒वे यामि॒र्य॑नो ॲव॑न्त॒माव॑तम् । मधु॑ प्रि॒यं म॑षो॒ो यन् स॒द्भ्य॒स्तार्मिक ऊतिभि॑रना ग॑तम् ॥ २१ ॥ म्मभिः । कृशानु॑म् । जस॑ने । दुव॒स्यप॑ः | जुड़े। धाभिः | सूर्मः ॥ अवैन्तम् । आयम् । मर्यु | प्रि॒यम् । अरणः । यत्। स॒ऽम्ये॑ः । नाभिः। 6 इति । छ। कृति ऽयैिः । अचि॒ना । था। गतम् ॥ २१ ॥ - कन्द० तिहासमा - इसानुबॉम मोमकः । केराः ि मलान इन्तुमिपूंचिक्षेत्रहरीमति - इति 'ये हलविनामोबालिग वदतुः" इति वापरनिवासाचते- 'सर्वातस्य गोगवा मागे मृगमधामो गुमार | महिलो ि विमोचते। बामिः तिथि: गाया कृशानुम् सोमपाम् अपने मरान हम्मवृषणापति रूमधानामिपूर्णा ये (तु.निष ३.५) ●

जाभिः

- ब्रूमः रामस्य यतस्य राहः सम् अन्त हनुमपात्रावृि जिम्पतिहासमावे- 'भरा मात्र मनु महिमाछाः कर्मा का पुष्पा सुधा वाध्यमानासम्म पुग विनोदः गय का प्रपुः इल। सवा मधुम (१,३१९९) इलोनापति- बुवाईमा' (१०.४०,६ युष्यसे विवमिवादिना अघुम्टम् भरमः इरहिंद कम्। भलं (पाचा ८२.११) व्यत्ययेन धूठे आाहर प्रापणखद् दबदन्ती इत्यर्थः । सन्तोषाचस्वाचामिः सरः सरदाण्या मधुकः, वास्यां शिका मानपिपछि नामिः ॥ २१ ॥ --- 1. ३. जाति३. .. नास्ति ७० - -