पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[41, 0%, 4 14 यार्थी र॒र्मा शोसोद्नः पि॑षि॒न्वं याबी रव॒माव॑तं वि॒षे । याभि॑षि॒त्रोकं ह॒सियो उ॒दाज॑त॒ नाम॑ अ॒तिभि॑रना च॑तम् || १२ || याभिः । [साम्। श्रोदेसा| वृनः । पि॒पि॒न्वर्भुः । नम्। पाभि॑ः ॥ रथे॑म् । श्राव॑तम् । वि॒षे । यार्मः। त्रि॒िऽदशोकः । ह॒क्षियोः । उ॒ऽर्जत ताभिः । इति । सु। क॒तिभिः । । था। गत ॥१२॥ स्क० 476 - दि तुः इति । – इणिमिरसुरैपचलला या अनुदे विनोदादेवाला सा प्रत्यानीवास गोम्बकिनी परिवार वामभनौ गत्या इनामद दिप्माभिः अतिभित्या रसाम्बामावरिसनदी छोट्स" "तो" (निम २,११) इत्युदयनाम तृतीचामिरेशान रहिनामिति बाक्यलेशः देवसापादुदो रहिवाम् उद्रः नामद पुरणार्थः । उनी स्मः | बनवम्बनियुक्त चरजम् । कस्म । स्वयम्' (१,१२०, १० ) इति अम्बान्तर दीवात् । डाभिः अतिभिः आम्लयभित्र रात्पर्मः सामान्यतय हम्छाने चिः | अजून मि ३४, राममय हुत्यः | जया आध्वमिटि अबधिः इद पुरस्वमिति तृतीबायें द्वियोवा सविभिः प्रवि हेतु अजूद वाभिः त्रिशोकः प्रीतिहासम्मान' नाम ि शोभिः सहमिटि कामकमानोऽश्विनस्यात्याविनी स्वादिः । सांभिश्व युष्मतिथि: हेमूहामिः शिवः विवाः गाउदाग कतिषणमाः । स्वयं गमिठाः स्मादपि प्रतिभः ॥ १२ ॥ I - वेट पणिविरहवाल गोषु सत्र गमनाई रडाचा पुत्र या ज सपनुः । समाजावास्यास्मक सेनेव शुभ- रपिकन्धिानमा बुरमध्ये रक्क| त्रिोः गोभिः सहमिः स्वर्गे मा उदावत वृद्धि १ मुल० वे महिना | यानि उतिथि: हेनुवाभिमः रक्षाम् महीद बनाया हवाम् शोदसा सम्मियता उपविभुः गदा रमतुम्बामः कविमि सबनम् नमामि शिक किंवाः पचा गाः उदायत उरगमपद बाजाद कैसे | नामिः सोमः ॥ 3-1 ११. गालिब. ... क. 1. "frEP' .". १२-१२.. वः.. १.लिक वि 11..