पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समान् प्रचालयति उचाइ भाषताम् सत्यभूध ॥ १५ ॥ मध्यमः ॥ अ॒ यः पन्या॑ दि॒त्यो दि॒वि प्र॒जाव्यं॑ कृ॒तः । नस वा अति॒कमे॒ वं मर्तासो न प॑ठयप वि॒त्व में अस्प रोदसी ॥ १६ ॥ [२२] अ॒सौ । यः । ए॒न्पा॑ः । आ॒स्यः । दि॒वि । प्र॒वाभ्य॑म् | कृ॒तः । न । सः । दे॒वाः । श्रुति॒ नम्। पसः । न पश्यप | विसम् । मे। वरुप सी इति ॥ १६ ॥ ० कयाः असोजमापशिडेन मार्गेन नपुंसकता लुबिधना है: दिन मिदेव' विधा या कसः हे देवाः मनोमय अन्तमा या महान वा नायित्नः प्रायम् कारणामैन कुरा स्थापिता बे J 'अतिकमे हत्या के प्रत्ययः अधिक्रममः। प्रमर्थ श्रोषम्य इत्ययैः मा पन्ना इति पनिशब्दो मागमः भूमादित्यलम्प त्याम्नाहित्य चोपः बोला। नमः आदित्यनुचिनाईः कृतः के सामर्थ्य यां देवा::महत्ये 1 माहित्यो मित्व सम्पदा है नाँक मनुष्याःन प्रथम व भई सम्पद जानामि न खूपमित्के: । विनम् ॥ १९ ॥ ● बेटाच्यः पन्थाः दिवि कृतः सः देवा मनुष्यैः मि। समु हमें मालम्पुरवावहम् | ६.. चादिवि पुको प्राथम्या भवि कुतः निर्मिक क्यालयामाइ हे देवा! : चपन मेशपत् ऋतिहि सुर्वे सन्वाइम काला जप : यन्ते भर मस्तु अजवनम्तमानीवविक्रमः तम् महानुभावं सूर्यम् नमनीमा नियंती एकतहियो प्रति निन्दनम्नामि पाएको बुध ठि || १६ || शि॒वः कृपेऽव॑हिनो दे॒वान् हंबत ऊतये॑ । तमु॑मान॒ बृह॒स्पति॑ः कृष्ञहरणादरु निषं में अस्य रोदसी ॥ १७ ॥ 1-1... वि. ●r.6 पन्धि कु.