पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VIC करमध्ये मन्तिम अवत्रिःःोमः सत्यवार १२ ।। मुल० है देशयः | देवाः! नम्बम् बनताम् इत्याननम् सुप्ठ अविग्थियो मूलम् तत् भवदीय बप्पुिमासु किन शीवार वन्ति बारादिगन्त सत्कन्वीस्पर्कः । सवा धूमः सत्यमु सर्वदा विद्यमाने वकीका बतान जानोति पति अम्माजम् ॥ ११ ॥ [१५२१. अत॒ तत्र त्यदु॒षय॑ दे॒वेष्व॒स्त्याप्य॑म् । म नः॑ स॒तो म॑नु॒ष्वदा दे॒वान् यैक्षि वि॒दुष्ट॑रो वि॒षं मै अभ्य रौदसी ।। १३ ।। । सबै स्पठ् । स॒म्प्य॑म् | दे॒वे । अ॒स् । जार्थन् । | I सः ॥ Bः । स॒तः । मनुष्यत् । आ । दे॒वान् ॥ प॒नि॒ि । वि॒दुःऽस॑रः । वि॒ित्तम् । मे। अ॒म्य। इसी इति॑ ॥ १३ ॥ मामात्यायग्वार्थसम्बन्धो भ्यःमत्याभिः करी कान्छन् हे स्वयम् क्वॉचम् दैवयु निर्धार एव मध्ये स्तिभिः सह। विस्मात्यः सर्वव मानो हि विभूयोऽप्तिः । अभिररस्तुपेम्-'नाफः पिता प्रमत्तः सोम्हानाम्' (१,३१, १६ इति । य ईटसोऽसि मःमः एव बा| सतः होता मनुजन् मनुष्यवद था मर्यादावामाकारः । मदवा देवान कहि कम | विदुष्टरः 'विद्वा। किम् सामर्थ्याद वा अफजाम् वित्रम् ॥ ३३॥ I बेकूट निदेवान मुल० जना उम्म्म् लभप्यम् जापित बा कान्धवम् ने दानादिगुणबुकेश इन्वादि सक्ति विद्यते। मानस शनिबुडरा लिम्न जमणिः सम् देवानन्दनमा मास्त्रमदवा बस सत्र इहान्तः । मनुलन गधा मनन् । १३ लम् देने कानम् अस्ति, सः लम्सा मनुष्यवर वष्ण १६ सलो होतो मनुष्वदा दे॒वाँ अच्छ वि॒दुष्ट॑रः । दित्ति दे॒वो मेरो में अस्प रोंदसी ॥ १४ ॥ ५. नावि फो 1 J स॒त्त । हो । मनुष्यत् । था। दे॒वान् | अच्छे । वि॒दुत्त॑रः । अ॒ग्नि । ह॒न्या । सुस॒द॒ते॒ । दे॒त्रः । दे॒वेषु॑ । मेभि॑दः । वि॒तम् । मे॒ । अ॒स्य | इ॒ इति॑ ॥ १४ ॥ ३-२... 'पा दे दि. 1. हिवः. १.वि.