पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५४] 'अन'कमैनचनीय सोमसम्पादिनः शंभुरः" (नि.) मित्रम मात्मनो भागवति मुत्रः ॥ वितृपितामहादिस्य सत्प्रयत्न सम्बन्धिनः सम्बनमः । बहनेच्यते परिगृह पारदद्वितीय चैपा सहमी। दुपा वा धापामा जनयु सोमाः ने धूम धर्म मकान हुई पापं यूमेश्वरि मपतिः वा अपि विनम् ॥ ३ ॥ बेटबहामाया देवाः पासोमा चिनुगणा सुमहद आवपितुः केदात्याड कद्रा चियु अपि अवाम वृद्धि कानून्याव माशा इति ॥ ३ ॥ मुहल है देकः | स्यः अः यत् नक्ष्मवीय पितृविद्यामहमपितामहात्मकं सम्मान दिनः परि दिवओपी वर्तमानम् [अ] [पादि] [प] दिलमा भूम समपुत्रामाचल चोर सोमबास्य विनय शंभुनः सुरु पुम्चन कदाचिदपि मा समसाशद मम पुत्र बोमा भस्माइ दुःआद् बजारयतेत्यर्थः हेमही ि सम्मो व द्रषि- वान्ताम् । 437 पदमा होम्य य॒ज्ञं पृ॑ज्मम्यव॒मं स तद् द॒तो वि यजति । के ऋ पूष्पै गृ॒तं कस्तव मति॒ नूत॑नो वि॒षं में अ॒स्य रो॑दसी ॥ ४ ॥ य॒तम् । पृष्भ । क्ष॒व॒मम् | सः । तत् | द्रुतः | वि | बो कं। श्रुतम्। पूर्व्यम् ॥ गतम् कः । तत् । विमति | नूत॑नः । वि॒त्तम् । मे। अस्प | रोदसी इति ॥ ४॥ (२१६ भयममिति वचस्य विशेषणम् नत् व्यापकता हम्मद बशम् पुच्छमि अयम् विशेषणम् चनामा Aals मितिमा कृत्वम् ममः बहम्नानाम् बौकचि कोहरिविधं वह सुई करोमीयः । क सम्पूर्णम् कः कार्ति ● प्रतिनिशात्याद नूतन,'योः मितिमा पनि था। वित्तम् ॥ ॥ छूट० 'मन्विशः मत्यम् एव कोर ३. याति· नास्ति ८-८. मास्ववि. १९ का झ 6. त्यसम कति पुरा ५.. १०