पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेरे बजाये [१५१८. · केवलम् किं वर्हि श्रम स्मना भरते केलम्, उपन्यासः । म्याग बस्ती: मपि सनमुकमिवयें: किन 'म्' (नि १.३) इवि उदयाम दो वस् बोंगे इसे ि I माम दारा कपि कृपवस्य हवा इत्यर्थः । ते निवः । कस्याः शिणायाः" "सियामापुरी बलः ॥ ३ ॥ I वेट० सम्मेवः नमूत्रमार्ग वेलसाद इण्ड! हवे स्यानाम् । शिफाल्याचा बयाः मने जिम्मे । सा पत्र पतति' समुद्र प्रविि । मनः मुल० केश पोचक मेन था: इवनामा यमै अगभरते हा पम्बहरति सोऽदन सफॅमरममा स्रोण करण रोगापमोचन कृणवतः मानते सिफावःदेशहते हे स्माताजनेताम् । हैण्ड | स्वंत्यामध्ये अरः || ३ | I दि अ 1 ● 1 यूपी॒ नाभि॒रुप॑रस्य॒योः प्र पूर्वीभस्तिरते॒ महि॒ सर॑ ।। बजली खरी भयौ हिन्वा॒ाना उदभि॑र्भरन्ते ॥ ४ ॥ 1 I युपोपै । नाभिः । उप॑रस्य | छायोः | ८ | मुभिः । सिरते। राहूँ। शूरेः । असी। कुछ। रपेनी । पर्यः । वि॒न्वा॒नाः | उ॒दः । अन्ते॒ ॥ ४ ॥ स्व०दि पुर्मोिहनामैः | पाणिमिः काम्चमानवतानामि उपर उपरयान्द्रोऽन्न उपरिवर्तिश्चनः म मेघवाम। शुगनाप्नुपरिवर्तितः । अत्यन्तस्यर्थः । कर | परम्प आयोः 'उन्दमण- ( पाउ १० इयेवमौमादिक उ प्रम:" सूचना" भ्यः बुद्धा मागवस्व का पूर्वामितरता- ● मिः तमिः। कानि: श इतिभिः । भिन्मेदेव प्राणिकलामहानत्व: असति' (निष २,१९) इति मं राः भूमादित् । इवारिदये | कः । कीवृतः । रियायेकवावप्रसिपमा द्रः। यो राि १. उस्को.२.२.१.२.. ६८. कृ.१०.१०. नाम वि 11-19 कि. १२. C. १७.. १५% नास्ति वि. १. किना 11. "P