पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्मेदेसमान् ए॒ते च॑ इन्द्र च॒न्तो नियँ पुष्यन्ति वार्य॑म् । अ॒न्तरि॑ रूपो जना॑नाम॒र्यो बेहो अग्रुषां तेषाँ नो बेह॒ आ मेर ।। ९ ।। ए॒ते । ते॒ । ह॒न्द्र॒ । अ॒न्तवः॑ः । म्। पुष्य॒न्ति॒ । वार्य॑म् । 1 अ॒न्तः । मः जना॑नाम् । अर्थः । वेदः । अनुपाम् | नेपा॑म् | नः | वेद॑ः | आ| भर ॥९॥ न्यू० शेषः। मनुष्याः विश्वम् पुम्बन्ति वाम् पारि' (निष ९.१२) मामूला है इन| जन्तवः इत्युतकमाम पत्र पद बा कमवत् कार्याः। किन्तु हि कन्ट्रीय वात्स्यान भनति बवते हिन्दी म . इस परवतिकर्मणः स्वासः | वस्मानुस्मनः पश्यसि । मतदानासीत्यर्थः । वस्त मादित्यस्याहाम्। वाम्बाहाम्नः अस्माकम् वेदः ही बचात् चय आ भर शहर का धनमाहत्य अत्रे ईवर अन्न- 'यः मुल० है इसे भूताः मनुष्याः विश्वम् जाम् पुचन्ति। एवम् हि पूर्वविवि स्वताः घृत मन्तवः कमावलक्षणा मनाः विश्व सर्वम् नाम् दकिचन्धि अषरम् हरियाणा उनानाम भत्ता म देवः वयम् मःमहिनः । शाम कमानावाम नेत्रः बनम् नः आर बाहर, प्रतिपाद विमानं ये बागानुश्रव्यमेव अवेश अस्वस् महास्यः प्रयव्येति वास्तव ॥ ९ ॥ वि इति अपमाहाध्याचे द्वितीय वर्गः ॥ बा नम् नाई। शेषाम् चम्म आर ॥ ९ ॥ [ २ ] उपोजुही गिरो मन मातथा इव । गढ़ा नंः सूनुः कर वाद॒र्धया॑स॒ इद् योजा न्दिन्द्र से हरी ॥१॥ मा । अनवाय। उप ते॑ । सु ॥ पागृहि ॥ गिरैः । म । स॒हा ॥ अ॒ः ॥ सू॒नृता॑ ऽवतः ॥ करैः | जास्| अर्धयसि | हट । यो । जु | हुन् | | हरी इति॑ ॥१॥ स्न्यु० रुप दुसर्गबुग्याकियाचदान्याहार डगम्य बिमा गमः | हे" अमन | बातिलि. ५५ 9.वि. २. वः : पूर्व कु. 4. वि.