पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ माये बेम बस्य देणारा भवन्ति देवस्थ वापि अप पुः । मःमरे: वर्बन डावापुष्डिो ॥ १५॥ सुगळ० देवता देवस्व दामादयस्य यसबसः बह जाम् साम् देवाः देवाः नः लाऽऽनसिरे। क्या मर्ताः मनुष्या लाडुः आः जन व मापुः हुन्छः डा धसनुको सामन रिजरेच्को अवधि | छोकडबाहरण: महत्वार, मक बुक : इनाः मःम् उती उतने रणाय मम ॥ १५ ॥ इति अचमाइके माध्यम हिच्छ्यावा मुमशुलेलामा राय आश्व॑स्य । वृष॑ण्वन्तं॒ विक्रेती धर्म वर्ष मुन्द्रा चि॑ित॒ षु ॥ १६ ॥ रोहित त्याचा मृत्युः । छामी । वृक्षा राये। अ॒ञऽअ॑श्चत्य । वृष॑ण्वन्तम्। विती । धुः । रथ॑म् | म॒न्द्रा | चिकेत । नाषी वि॒क्षु ॥ १६ ॥ स्कन्द्र० रोहिदहरूका सामना करना शुः मोन समानाः शखबचनः । हिमामः | पलकरहिमः |

वासा या ध्ये

वराये कब्रामभ्य समाचारमंगवस्त्रभृतयः पद्यापि दियो बालगिराज धमाबेमिः परम समुहमारठी झावरपुरासु मेसी के इडियनः सम्वमिन्द्रं व्ययमति बृद्धिकारिणमन्त्रं शास्वं मानासीत्पबचते। नाडूपी 'नहुषः' (धि २३ ) इति मनुष्यनाम से जानुमा मना याः स्वमूवारि मनुष्यवादिषु मनाहिका सहमोनिसा बर्तमानमिति : अनुहोकमाया मायः या रोहित्याभिचीन महामान्यपुरोविजन कोहिमा 1 I वृषण्वन्तनिचिकेत केल भा हो स्पम् | निवा इत्यस्यानि मन्मन्दः 1 रोहित्वादोन किया। इन्स्यारोह रोहित मारत इति बनाया। इन्दरोहिणीतिःचनाममा नामिहं छापद्ध विद ॥ १५ ॥ चनामस्मामृतीनां को किड्। भूर्भुवं I सायनु .. 1.:.......१०५ ि ड. जास्ति ●. शेष वि ३०. नन्चाठि. ११.१२. नासि ८-८. पुटिकम् वि.