पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमाने यो अर्पो म॑र्तमोज॑नं परा॒ददा॑नि दा॒शुषे॑ । इन्द्रो॑ अ॒स्मभ्यै शिक्षतु वि भ॑जा भूरि॑ ते॒ वसु॑ मनी॒ीय तत्र राम्रैमः ॥ ६ ॥ यः । अ॒पः । [स॒र्तेऽभोज॑नम् । परा॒ऽददा॑ति । दाशुषे॑ । इन्द्र॑ः । व॒स्मभ्य॑म् । शिक्षत् | बि । मड़ | रे । ते॒ | धरा॑ । भुवीय | तव॑ | गर्धसः || ६ स्कन्द्र वः पथोपा मोक्यू'म् (२.३० ) - अनुष्योपभोग्यं च सानि ज्वाने सुन्नु बराव दापे मानावयाः इन्द्रः समभ्यम् तुमहि वेश्यः परस्त् ● I पाण्यम् विभवाऽऽतमीनं धर्म स्लो पटुम्ब फसल उच्यते । बम भूरि सुमधूर्वक धनम्। विमानेऽहमपि कक्षीय समे कमेचरथमे: । वन क्यूक्ल रातः हमारेदेशमिति पनि महत्वः ॥ १ ॥ । I नेकदारः मनुष्याच लोकलम पनाति । सः इनमभ्यम् वदाएँ । अहम् बहु हि नम्। कई त चनम् ॥ ६ ॥ मुलाः मोनोग्यम् दासुमे चपुरोडालाहोनि वृत्तपमानाम पराददाति प्रबन्छति सः इन्द्रमन्यम् शिवामहं ददातु | कृतम् इन्द्र! ग बत: से बच भूमि रामसः कडेनम् यस माम्बुमाम् ॥ ६ ॥ महिनौ दिया गजुक्रतुः । ॐ गृ॑माय पुरू स॒तोम॑याह॒स्या वसु॑ शिणीहि गय आ भैर ॥ ७॥ I स्कन्द० मने॑ऽमदॆ । हि । अ॒ः ॥ द॒हिः ] पू॒षा 1 गवा॑म् | च॒ऽवतुः । सम गुमाम | पुरुछाया | उपाहत्या | व शिशहि। हामः १ आ । अर ॥७॥ इति यस्य (२३.३०) इत्येव मूखम्बामगोमेकिस्तुपक परिः बाचा बागवामयःः हुन्छ परोऽधंचों मित्रंबा तो बच् सप्तम अक्षण पूरणः $ ता 14 कामता बोम्बा बस्ने वृदिः बूमा गर्म कः भू भाग हा "वहूमि नवानि । उकास्वाम् मा शुरु बालासच्यते तु प्रसैवान बनानाम् गृहीत्वा संस्थादर्थः क सि ५. १.दिदि. २.सि. म.लि. ६.०केको झा........ सि. १०-१० वि.