पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रचण्डलम् [१८] वैश्वान॒रस्य॑ झुम॒तौ स्या॑म॒ राजा हि कुं ब्रुव॑नानाममि॒श्रीः । तो जातो विश्वा॑मि॒दं वि च॑ष्ठे वैमान॒रो य॑ते॒ हर्येण ॥ १ ॥ वैश्वानरभ्ये । सुम॒तौ । स्पा | राज | हि कम | नानाम् । अ॒भऽश्रीः । इ॒तः । आ॒तः । विवे॑म् | ए॒दम् । ड़े । वैवानरः । यतते । सूर्येन ॥ १ ॥ रोति ३,११९) मुस० वैशावरस' इति सूर्य प्रक्रमे सु "देवा" महा विवारी मध् नाम्याइये। प्रसपतौद्धि वैचावरोऽयमग्निः । बानियामिम्बमानाद बैदुवा बभवति । वस्तु आयामिमुले माया बनवनि विचारप्रवादिं गुणामिडानम्वेवारस्य इति मःमती ओमानामनुभनयमाम इत्पाताकहे 1 | उज्जते । राजा हि कयू हिन्द बझाइ कमिति निपातः चरणः | व वैचारः कांदा वा फमिश्रीः वः । इतः योपवित्रमपविम्योरणियां या बातः सन् विश्व इम्म् (तु. मि ३.१४)। पतिवावेशत्वात्। सन्तासम्मलिः दुशंबंधि कालबती- येः कि वैश्वानरो मत बीयनगमने या सामद बढविः । पिसावें हृदयः । असहम रमण वादियादव माह पहले खूपॅच इति ॥ १ 019 I बेट० वैश्वानरस्यमी क्याम बात: लवैधमित्रिपश्यति । वैश्वानरः च मूर्येक - म पश्यति । मतः समः तः भान वयोः मासोः बनिन इति (प्रा. बाजाही इतः आदित्यात्मना जायमानः वैश्वानरस्य विद्वेषां राणी लोकान्तरमेव सतीजावामनुप्रा काम भने सिि वैवानरः अभिः अभिनवीनः जामिमुक्व सैदिन्यः सन् मुभानाम्खाडानारामा 30%%लवाद-बेड़वाद. ↑ वि. २२.स्वाम "कारेत्या ३३ म. ● मावि ठि ८.जाउमानः 11. १. म. ४.तो. ६. प १०-१ मे,