पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमेलम् ९] ए॒वा नौ स॒मिषा॑ वृधा॒ानो व व अव॑स वि हि । तनो॑ मि॒त्रो वरु॑णो मामहन्वा॒मदि॑ति॒ः सिन्धुः पृथि॒वी न द्यौः ॥ ९ ॥ ए॒व । सु॒ः । अग्ने॒ | म॒मृषा॑ । बृधा॒नः । वे॒वत् । पा॒क्| नव॑से । वि। आह । सत् । अ॒ः । मि॒त्रः । बरु॑णः ॥ ममहन्ताम् । अदि॑िति । सिन्धुः। पृथि॒व । उ॒त 1 : ॥ ९ ॥ १,१५.११. एक: २.९५ मामिचिन समिदादिएनन् सुतल है धानको! बचान: वर्धमानः स रेमन्त नः स्म नः बस्मकम् तम मित्रायः ममहन्ताम् । उता चया सिन्धुः इतिवमा समाध्या Sou सेवा दिमाहण जयभ्याम् वयेः । महन्वाम् ॥ ९ ॥ [७] अप॑ नः॒ शोच॑चद॒षम झुटुग्या पिम् | अप॑ नः शोशु॑चद॒मम् ॥ १ ॥ अप॑ ॥ नृः । शोभू॑चत् । अ॒घम् । अझै। शुशुग्धि | आ र॒थिम् | अर्पं । नः॒ः । शोशु॑चत् ॥ अ॒धम् ॥१॥ मितिमाह - 'गुनसय सल इन व्यहम् इमाः इसमुपाको नषत् (२.१२२ मा । वामपति र गाँ' (२०. ३८.५३इविक्रम पापेनामिनः तपोदामाच नाओ : जामच्यममयः नः अस्माकम् इन्दा पापणा ( अथवा इपिडित स्पचाना जन्मदातरपूर्वकं आकारकाम अदायाम् अदुवा दये। हमिम् भनए युवति सुजेवर कपम्प्रधिनिधि कर्मोपसमग्र दीजल बाहर वसवः विद्यमेय वाक्यम् । क्षेत्र पुनस्कः' | मुमसत्यार्थी या बन्यासः। अन्ना" भूर्यासमो ( या १०) इस ॥१॥ 1.११. नाहित... डा. ५. ६ारित. e. Temer fu. c. ft, .. । ३.१९) है.