पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ले वृक्षा मन्दना शुमः केतुः परिमाइन्यमि १॥ इति कमाएको अर्थ नादृतः हप्ता यत् ते यादो व्यस्थिरन । सुगं यत् ते॑ तान॒केम्पो रपेम्पो सख्ये मा रियामा युषं वर्ष ॥ ११ ॥ अर्थ | रचनात् । न । विश्वः पत्रिर्णः इ॒ष्माः। यत् । मे। पत्रसऽगर्दः । वि। अस्दिन् । सु॒गम । तत् | ते॒ । च॒ाव॒केभ्य॑ः । रवैम्पैः । अने॑ । स॒हये । माः । द्वि॒िपाम् । श्रयम्। वर्ष ॥११॥ अ-कऽ बड़ा इत्यवायें सदा स्वनात जाव चिबुः पनर्जियः पतःि पक्षिय मिलि प्राणिनः काइमाः नि कठिनाः । इस्पर्ध घाम' इत्यादिप उप्पकस्युः कठिन वाम्म स्वमूताः जनमादः कर्म मृगम्, चाचा ज्या स्परन विहवेतिरं रूपम् । विधिन्। सबै कि सुगम् नत् सम्बन् । कि नक्केवः स्वेभ्यः दीवानाम् कि म ११ 1 पनि जानिये विवि बनाया पक्षण दिति शोमगमन् मन् करण्यम्:वेभ्यः भवति ने इति र वन मोचरसीरवः ॥ ११ ॥ .. 10. । सुगन्न० हे बजे? अपनान् वदीयाद् बीरदाय - ःमः पहिणोपिः विधि भये नुन् कि माँ त्यामजीसिम इति चिठवि सम मालु. पर्यः । नेइमाः ज्याकाः असावः भगालानामर वर्तमानानां चारजन बहा कि अम्भिर विविधमसिक तन् न समस्थम् भुगम् सुपौन गन्तुं वाक्यम् जयः सान्यः शदरम्यं बुगं भवति कामे: मृणा असुपरीवा स्थाः प्रतिवन्धमन्त समलम् ॥ ११ ॥ पूर्व शु॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑से अद्भुतः । मुळातुनो बृत्वे॑षां मनः पुन॒रमै स॒ख्येमामा वयं तवे ॥ १२ ॥ २.. 4.प.वि. . ८. वि. ए.मि.