पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाने पूरे निसन्मानःसन्दन चित्रे अन्तः भतिसच | ॐ ॥ १६.११. भिति हे घोष पूर्वी देवा भवतु तो रखोऽस्पार्क् शंसो॑ अ॒भ्य॑स्तु बृ॒हप॑ः । तदा जोनीतीत पुष्यता बचो मध्ये मा रिषामा चुयं वबै ॥ ८ ॥ पूर्वैः | दे॒वाः | मंतु | सुन्व॒नः । दः । व॒स्माक॑म् । शर्मः । अ॒भि । अ॒स्तु । दुःऽभ्य॑ः । तत् । था। वानीत उद | पुष्प | | | ये का षाप भयम्। सर्व ॥८॥ स्कन् नेवा: हरमन्याः पाव देवदेवाः समाजवानो मध्ये पूर्णः अभिमः हे देवाः | भक्तुहुन्नममृतेः स्वः शंसः नम्'मिषः जमिअस्तु सम्पत्याऽभिमसूत्र बूडक्सन- शिकामान् तत् पुनमा जानौत का स्थाने महं प्रतिवामीठ व पुष्यत संबवतः परम् को ॥ ८ ॥ } ● ः भवतु देवा!' बालस्य रथः । अस्माकम् अभिमनु भापतीन् । न हुई महोने पम्पोव इडिया झाल हे देषाः बताः देवाः सुमोमानियो वचमात्य ह पूर्वः यो मुक्तः भवतु : सनीचमभिशापकां पापम्प पनि अभिस्तुभिनवतु मानु बाधवाय ॥ पूर्वमा दे देवा! मान विचः चरन पत" हे देव सत्सक | || इत्यादि I शंसाँ अर्प दृढयौ जहि रे बाये अन्तिवा के त्रिष॑ः । अथा॑ य॒हाय॑ गृणते सुगं कृ॒ष्यवे॑ स॒ख्ये मा रिंषामा व॒यं तव॑ ।। ९ ।। अ॒भे । दुःशंसन् । अ॥ दुःऽध्यैः । ति॒ दूरे वा। ये अति था | के | वि॒तुः | अ॒भिः । अव॑ । य॒ज्ञाय॑ | गृण॒ते । मुझगम् । कृषि | | मुख्ने । | राम | व॒यम | सच॑ ॥ ९ ॥ कम्प नः दुःशंसान पादाभिन्। जस्मानकामाविम्वर्ध: रेवा केन्द्रिशिक: बार अज्ञपिनाकः 1. नाति... 4. वि.ए. दम्पति"चि... ८. ११. मानवको १२:३ । दूरी जये विवासवितागेऽ[का कवित्व .दि. 4. ९.. १४. ि १०. भट्ट