पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा शांगोपा अस्य चरन्ति जन्तवद्वि॒षन्च॒ यहुत चतु॑म्पत॒मं । चि॒ित्रः प्रक्रेत उपसे यहाँ अ॒स्प सम्व्ये या रियामा वयं तवं ॥ ५ ॥ मि॒शाम् । गोपाः | अ॒स्य॒ | चन्ति ब॒न्तः || यह । चतुःवस्तुभिः । F: 1 प्र॒ऽकेसः | उ॒पस॑ः । महान् | अ॒भि । अने॑ । मुख्येमा । द्विषाम॒ ऽव॒यम् । त ॥ ५ ॥ 1 Tar . विशाम्नति मनुष्यनाम ( . निम २.३)मनुष्याणार्थ मोगाः गोसावः। हनिदेशाद लभूनः प्रसाद देवल मान्ति सत्र विचरन्ति । अस्य अतः मनुष्याः प्रसादेन केश्वर्यः याः पुत्रपौत्रादिमनुष्का ला कन्द कवि अन् बन्यदपि विचा मम् जवान चनुव्यात् शवादिः अभिः (तू. नि०)। शुषु' रखःपिभाचादिषु व तृतीचा नि: महेन्वर्यः | त्रिः 1 स्वतः उपस इन पर किए जो ॥ ५ ॥ सिम् महान् त्यत् कमि भाषः । बेटविशाम्पाला अतिपरिचरन्यि अन्तमः शन् द्विवान् भव मानैः आः आः उमा महापनिता महान भवन्ति ॥ 1 मुहलनमः डिसाम् सर्वे प्राणिनाम् गोपाः केपाविवाशे रक्षका समःचरन्तिनम्वरम् बन्न द्वित् अनुष्यादिकमरिस, उन बरिष्यत भवम् अचूमि ः अस्य उचिममिरम्म् समूत् है अमे निनादः सर्वेदापनिता धनुविधा उपनः उपोदेवताचा महान गुणैरमिक: अभि बनसिउचाल्तु श्रममावति, कापति शस्त्र पुनाधिश्यम् ॥ ५॥ इति महायाने विभोः ॥ त्वम॑ ज॒र्युक्त होता॑सि पुष्र्ण्यः प्र॑स॒ास्ता पोता॑ जुनु पुरोहितः । विश्वा॑ वि॒द्धा आज्या धीर धृ॒ष्य॒म्यने॑ स॒ख्ये मा रियामा वर्ष नव॑ ।। ६ ।। ज्व॒म् । व॒ध्व॒यः॑ । स॒त । होता॑ । अ॒सि॒ । पू॒र्ष्यः । प्र॒ऽशा॒स्ता । पोतो | जुजुर्पा । पुहि॑ित.। विश्वो वि॒द्वान् । । पुष्यमि। अ । स॒ख्ये था। वयम् 1 तवे ॥६॥ ०कारित्यारमेयमयदरम्य कर्मनामप्रियेच ":.. तिवार. ८. नारि .. ३.. 4. fn.