पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८० मे ११ ] प्रथमं मण्डलम् ५७३ पौंस्यम् बलम् महत् अतिनौदन् । यस्मादयम् उनम् जघन्वान् इतवान् इत्या च तब्रिद्वा अपः असृनत् तस्माद् वृत्राविरगमयत् । अन्यत्पूर्ववत् ॥ १० ॥ इति प्रथाष्टके पश्चमाध्याये त्रिंशो वर्गः ॥ इ॒मे चि॒त् तत्र॑ म॒न्यत्रे॒ चेपे॑त भि॒यमा॑ म॒हीं । • यवि॑न्द्र बज॒नोज॑सा वृ॒त्रं म॒रुत्वा॒ अव॑ध॒र्च॒न्ननु॑ स्व॒राज्य॑म् ॥ ११ ॥ इ॒मे इति॑ । चि॒त् । तये॑ । म॒न्यवे॑ । नेप॑ते॒ इति॑ । मि॒यमा॑ । म॒ही इति॑ । यत् । ह॒न्द्र॒ । व॒त्रि॒न् । ओज॑सा॒ । वृ॒त्रम् | म॒रुत्वा॑न् । अवधः । अचैन् । अनु॑ | स्व॒ऽराज्य॑म् । स्कन्द० इमे चित् अपि तव सभ्यते 'मन्युः' (निष २,१३) इति क्रोधनाम | भियसा इत्येतेन धास्य सम्बन्धः । तत्र च 'भीनार्थानाम् (पा १, ४,३५) इत्यपादानस्यात् पञ्चम्यर्थे चतुर्येपा क्रोधाद भयेन वपेते कम्पेते। मही द्यावापृथिवी नामैतत् (तु. निघ ३३०३ द्यावापृथिव्यौ । इमे पियौ भवतः क्रुद्धात् बिभ्यत्यी कम्पेते किं पुनरन्ये प्राणिन इत्यर्थः । 'कदा । उच्यते । यत् यदा हे इन्द्र | जिन्! ओजसा वृनम् मसलान् मरुद्भिः सहितः अवधीः । अर्चन् अनु स्वराज्यम् ॥ ११ ॥ वेङ्कट० द्यावापृथिन्यौ तब क्रोधाय अयेन कम्पेते | यत् स्यम् इन्द्र ! यजिन्! अलेन उत्रम् असुरम् मरुद्भिः सह अवधी 11 मुद्गल० मही चित् महत्यौ इमे द्यावापृथिष्यावपि है इन्द्र ! तप मन्यये त्वदीयकोपात् भियसा भीत्या बोते कम्पेते। हे वचिन् ! बज्रवन् ! इन्द्र! मस्त्यान् मरुद्भिर्युक्तस्वम् ओजसा वडेन यन् यदा हनम् अवधीः तदानीं यावापृथिव्यावपि भयेनाकम्पिपातामित्यर्थः ॥ ११ ॥ न बेप॑सा॒ न त॑न्य॒तेन्द्रो॑ वृ॒त्रो वि चींभयत् । अ॒भ्ये॑नं॒ वज्रं आय॒सः स॒हस्र॑भृष्टिराय॒ताच॒न्ननु॑ स्व॒राज्य॑म् ।। १२ ।। न। वेप॑सा । न । त॒म्य॒ता । इन्द्र॑म्। ब्र॒त्रः। वि । वी॒ीभ॒य॒त् । अ॒भि। ए॒न॒म्। वज्र॑। आ॒य॒म | स॒इस॑ऽभृष्टिः । आ॒य॒त॒ । अचैन् । अनु॑ स्व॒राज्य॑म् ॥ १२ ॥ स्कन्द० 'न बैसा' 'चैपर' (निष २१ ) इति कर्मनाम | श्युरणादिना । न अपि तन्यना स्वनयिनुलक्षणेन शब्देन । इन्द्रम् नः विषयत् भायितवान् । कि वहिं । अभीवेनेन्द्रेण क्षिप्तः एनम् बृन्त्रम् वज्रः आयसः लोहमयः गममशीलो वा सहसमृष्टिः भृष्टिरभिरुच्यते । सहस्रात्रिः । आयत क्षभिमतः प्राप्त । नभीत इन्द्रो बज्रं क्षिप्तकानेवेत्यर्थः । अर्चन् अनु स्वराज्यम् 11. चुटितम् वि. मुवि भ.

  • 7;

२. चतुर्थी ति. ३३. कमेन ६. नास्ति विं म; यः लिप. वि. ८. प्रत्युवरण कि. ९. ओमूको १० देः मूको, नेव कु. ४. कम्पने न कुः नास्वि ७-७. नास्ति कुति; न वे म.