पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ८०, मै ५ ] प्रथमे मदम् ५६९ परप्रत्ययः । सर्वजीवानां धनभूवाः | अधवा धन्या इति भिनतेः मीणनास्य इदं रूपम् । सर्प- जीवानां प्रीणयित्रीः । इनाः अपः वृष्टिकक्षगाः | अर्चन अनु स्वराज्यम् ॥ ४ ॥ बेङ्कट० द्यावापृथिव्योः ऋत्रम् निः जघन्य स त्वम् मरुलतीः मप अव सृज, याभिः जीवा धम्मा भवन्ति ॥ ४ ॥ मुगल० हे इन्द्र! भूम्याः अधि भूढोकस्योपरि वृदम् निः जघन्य नि-शेषेण इतवानसि तथा दिवः सुयोकात् निः चघन्य हत्वा च इनाः अपः वृष्ट्युदकानि अव सृज अघः पाठ्य | कोडरपः । मरुत्वतीः मदभिः संदुक्का | जीवधन्याः जीवाः प्राणिन पन्याः शृप्ता याभिस्तः । अन्यत्समानम् ॥ ४ ॥ इन्द्रौ पु॒त्रस्य दोध॑त॒ः सानु॑ चने॑ण हा॑दि॒तः । अ॒भि॒क्रम्पाव॑ जिघ्नते॒ऽपः समी॑य चो॒दय॒न्नच॒न्ननु॑ स्व॒राज्य॑म् ॥ ५ ॥ इन्द्र॑ ॥ घृ॒त्रस्य॑ । दोष॑तः । सानु॑म् । वन्ने॑ण । इ॒क्षि॒तः । अ॒भि॒ऽकम्ये॑ । अत्र॑ । जि॒घ्नते । अ॒पः । समी॑य । चो॒दय॑न् | अचैन् । अनु॑ । स्व॒राज्य॑म् ॥५॥ स्कन्द्र० इन्द्रः इनस्य दोधतः पुध्यतिकर्माऽयन (तु. निष २,१२ ) | फुध्यतः सानुम् समुच्छ्रित प्रदेशे वज्रेण हॉळितः क्रुद्धः सन् अभिकम्य अत्र जिनते इन्धि वृष्टिष्टक्षणा धाः समय सरणाय भूमि भवि गमनाय चोदयन् | वृष्टिपावार्थमित्यर्थः । अन् अनु स्वराज्यम् ॥ ५ ॥ येङ्कट० इन्द्रः हायधून्यतः समुच्विं प्रदेशम् नभेण मुदः सन् अभिकम्य 'अव इन्ति, उदकानि सरणार्थम् चोदयन् सः स्वोठा वर ॥ ५ ॥ मुगळ० होळितः कुद्र, इन्द्र अभिस्तय मानिमुक्येन गत्वा दोपतः भूकमानस्य सानुम् समुच्छ्रित हुनुप्रदेशम् बजेण व जिम महरति । कि कुवैनू भय दुकान समय सरणाय निर्गमनाय चमन मेश्यन् ॥ ५ ॥ 6 इति प्रथमारके पचमाध्यायः ॥ अधि॒ सौ नि जि॑िते॒ वज्रेण भवप॑र्वणा । म॒न्द्रा॒ान इन्द्र॒ो अन्ध॑स॒ः सर्य॑भ्यो गा॒तुभि॑च्छ॒त्पर्च॒ग्ननु॑ स्व॒राज्य॑म् ॥ ६॥ ते॒ यज॑य । श॒तऽप॑रणा | अधि॑ । सानो॑ । नि। म॒न्वा॒नः । इन्द्र॑ः । अन्ध॑सः । सः । अचैन् । अनु॑ । स्व॒ऽराग्य॑न् ॥ ६ ॥ ४.दि. १.भ.१.२३. ५%ोशी हि 4.