पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, ७६, म रै ] प्रथम मण्डलम् चेङ्कट० कीदृशम् सत्र उपगमनम् मनस बरणाय का वा भवति सुखवमा वव स्तुति क त्य वृद्धिम् आप | कीदृशेन वा मनसा युका तुभ्य द्दद्दाम ॥ १ ॥ मुगल० 'का' इति पञ्चचं भृतीय सूक्तम् | राहूगणो गोतम ऋपि त्रिष्टुप् छन्द | अभिवता || हे अभे! ते तब मनस बराय निवारणाय असास्यवस्थापनाय वा उपेति भुवत् । कोदृशम् उपगमन भवेत् । न काप्यस्ति । तयोचितमुपगमन वय कर्तुं न शक्नुम इति भाव | मनीपा स्तुति शन्तमा तवाविशयेन सुखकरी का फीदृशी भवेत् । तवोषिता स्तुतिरपि नात्य | कवा यतमान यज्ञ से तब सम्बन्धिभियोग दशम् वृद्धिम् परि आप पर्याप्नोत् । न कोऽपोत्यर्थ । तोचितान् यागात् अनुष्ठाय ते फल प्राप्यते इत्येतदपि दुर्घटमेचेति भाव | उपगमनादिक तावदाछा तथ सर्वेस साधनभूत मन एवाम्माक ' दुर्लभमित्याह केनति । है अने! त तुभ्यम् केन मनसा कीवृश्या बुद्धया दारोम वर्षदि प्रयच्छाम । तत्रोपगमनाद्यनुरूप मनोसाक नोत्पद्यते इत्यर्थ ॥ १ ॥ एस॑म इ॒ह होता नि पि॒दाद॑व्ध सुपु॒रता भ॑वा नः | अव॑ त्वा॒ रोद॑सी विश्वमि॒न्ने यजा॑ म॒हे सौमन॒साय॑ दे॒वान् ॥ २ ॥ आ । इ॒हि॒ । अ॒ग्ने॒। इ॒ह । होता॑ । नि । सी॑द॒ अद॑ग्ध । सु। पूर॒ ऽए॒ता । भ॒ । न॒ । अत्र॑ताम् । त्वा॒ । रोद॑सी॒ इति॑ । वि॒श्„मि॒न्वे॒ इति॑ प्रि॒न॒ऽइ॒न्वे । यज॑ ॥ म॒हे 1 सो॑म॒न॒साय॑ । दे॒वान् ॥ २ ॥ 1 हिंसित स्कन्द० एहि हे अम आगत्य व इइ अमयज्ञे होता निपौद | निषद्य व अव्य केनचित् । सुदु पुरएता सर्वकर्मस्वप्रयोगामी भदन । पुरएताई च भवन्तम् अवताम् त्वा रोदसी विश्वमिन्चे सव्यापिन्यो यत्र च यहे सौमनसाय सौमनस्यायास्माकम् देवान् ॥ २ ॥ घेङ्कट० भागच्छ असर होता सन् नि गन्दा भव | जय देवान, इति ॥ २ ॥ हिसितस्त्वम् । मुन्दु अस्माकम् अतो कुणाच्यापियो द्यावापृथियौ रक्षाम् महते सोमनसाय मुगल० हे अमे 1 एहि भागछ । इह अस्मिन् यज्ञे होता इवानामाता सन् नि पाउपविश | उपविश्य नअस्ताक्रम पुरएता पुरखो यन्ता गुदगुदु भव । यस्मात् रवम् भदव्य राक्षसादिभिरद्दिस्योऽसि सादृतम् ला स्वाम् विदवभिन्न सर्व व्याप्नुचरयौ रोदसी पवाधियो अवताम् रक्षवाम् | भास्योपविश्य वाधवीभ्या रक्षित सन् मंद मध्ये सौमनसाम सोमनस्याय देवान् दानादिगुदीन्यहजिभि पुष ॥ २ ॥ प्रसुनवा॑न् र॒क्षो धक्ष्य॑ग्ने॒ भव॑ य॒ज्ञाना॑म॒भिशस्ति॒पावा॑ । अथा व॑ह॒ सोम॑पति॒ हरि॑भ्यामाति॒थ्वम॑स्मै॑ च॒चमा सु॒दानं॑ ॥ ३ ॥ १. अनूनी जायदा अस्माकं ३ मासिक ३ पलायेन दि ५ फो नाभि ● गुल "दान छिप ८ वेखावि बहिर