पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५४८ ऋग्वेदेसभाप्ये [ अ १, अ ५, ३ २३. उ॒त । यु॒ऽमत् । सु॒ऽवीर्य॑म् । बृ॒हत् । अ॒ग्ने॒ । पि॑वा॒ाम॑सि॒ । दे॒वेभ्य॑ । दे॒न॒ ॥ दा॒शुषे॑ ॥ ९ ॥ स्कन्द पूर्वस्यामृदियद्यझिरभिगम्यमान, ततोऽत्र उत शब्द पदपूरण | अथ स्वर्ग, तत थल- समुच्या दुताब्दोऽप्यर्थे । मरणोत्तरकाल स्वर्ग प्राप्नोति । अपि अस्मै जीवते युमत् दीप्तिमदव धर्म वा सुवीर्यम् शोभनेन वीर्येण सहितम् बृत्त महत् हे असे | दिवालसि विवासति परिचर्यायामन्यत । इह तु' दाझुप इति सम्प्रदानचतुर्थीना ददासि | देवेभ्य देव! दामुपे हवींषि दत्तवते । यण्टे* इत्यर्थ ॥ ९ ॥ वेङ्कट० अपि च दोमित् शोभनवीर्यम् बृहद् अन्न गमय प्रयच्छ देवेभ्य देव | दाजुपे ॥ ९ ॥ मुगल० उत अपि च हे देव ! द्योतमान ! अप्से ! देवेभ्यः दामुपे चरुपुरोदासादीनि हवींषि दसवते तसे यजमानाय बृहत् श्रौढ धनम् विवाससि गमवितुमिच्छसि प्रापयसीति यावत् | कीरशम् । द्युमत् अतिमेन दीन युवीर्यम् शोभनवीर्योपेतम् ॥ ९॥ इति प्रथमाएके प्रथमाध्याये द्वाविंशो वर्ग ॥ [ ७५ ] ज॒पस्य॑ स॒प्रथ॑स्तषं॒ वयो॑ दे॒वस॑रस्तमम् । ह॒व्या जुन आ॒सनि॑ ॥ १ ॥ ज॒गस्थे॑ । स॒नय॑ ऽतमम् । वच॑• । दे॒वप्स॑र॒ ऽव॒मम् । ह॒स्या । जुन । आ॒नि॑ ॥ १ ॥ स्कन्द० जुषस्व सप्रथस्तमम् सर्वत्र पृथुवमम् अत्यन्तविस्तीर्णमस्मदीय स्तुतिलक्षणम् वन । देव- प्रस्तमम् प्रः इति रूपनाम देवस्थाले रुदै अतिदायेन युक्तम् | भोपा मिरयर्थः । हन्या जुह्वान प्रक्षिपन् आसन आरमीय लाये हवींषि भक्षयनित्यर्थ ॥ १ ॥ घेङ्कट० सेवस्व सर्व पृथुतमम्वच ऋतिशयेन दोरूपम् । प्स इति रूपनाम से मत्यर्धीम हम्पानि आल्यै प्रक्षिपन्' ॥ १ ॥ मुद्गल० 'उपस्व' इति पञ्चे द्वितीय सूकम् रागण ऋषि गायत्री छन्द | अग्निर्देवता ॥ हे अप्रै1 सभ्यरतमम् अविदायेन विस्तीर्णम् बच स्तोग्रलक्षणम्॥ अस्मदीय वचनम् उपसा सेवस्त्र । कीदृशम् । देवप्य॒रस्तनम् देवाना श्रीजयिनुतमम् । किं कुर्वन् । आरानि रावास्ये न्या हम्यानि स्टोकलक्षणानिषि जुदान प्रक्षिपन इमानि स्तोरलक्षणानि हनि वृथा मा नूवर्गः नमुनरियर्थः ॥ १ ॥ ' अर्धा ते अद्भिरस्त॒मार्गे वेधस्तम प्रि॒यम् । योचेम॒ ब्रह्म॑ सान॒सि ॥ २ ॥ अप॑ । ते॒ । अ॒द्भि॑िर॒ ऽत॒म् । अग्ने॑ । वैध॒ऽत॒म् । प्रि॒यम् | चो॒ोचेम॑ | मदा॑ । स॒न॒सि ॥ २ ॥ 3.मू. जास्व. ३. कु. ४.. ● "वमः श्रि निम', मे ९. वि. 11' 4. Ved ft.

  • . ' F'; * fq² m² 4.