पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वै सभाष्ये [ अ १, ञ ५, खं ३१. तमिद् सु॑ह॒व्यम॑द्भिरः सुदे॒वं स॑हसो यहो । जनः॑ आहुः सुव॒हि॑प॑म् ॥ ५ ॥ तम्। इत् । सु॒ऽह॒व्यम् ।अ॒नि॒िरः। सु॒ऽदे॒वम् । स॒ह॒सः । य॒हो॒ इति॑ । जनः॑ । आ॒हुः । स॒ऽव॒हि॑िषि॑म् ॥ ५ ॥ स्कन्द० इत् शब्दोऽत्र एवार्थे । अङ्गिरःशब्दोऽपि काशब्दः सोऽयमिध्य भिसम्बन्धात् कारणे प्रयुक्तः । अनिङ्गिरसः कारणभूतः । एवं हौतिहासिकाः समरन्ति– 'ततोऽचिपि मृगुर्जज्ञे अङ्गारेवङ्किराः ऋषिः’ ( तृ. वृदे ५,९९ ) इति । अथवाङ्गानि शरीरावयवाः । वहुदनि शरीरम् । तस्य स्थितिद्वेतुरक्षितपीतरसोऽङ्गिरसः 1 तस्य कर्ता अभिः अङ्गिराः | जाठरात्मना ह्यग्निरतपी शरीर स्थिविद्वेतुभूतरतामापादयति । तस्याग्नेः सम्बोधनमिदम् सुहय्यम् सुदेवम् शोभना "देवा यस्य स सुदेवस्तं सुदेवम् अनिरः । इति । तम् एव देनानाजानुयायमित्यर्थः । हे सहसः यहो] बलस्य पुत्र! बलेन मध्यमानोऽग्निर्जायते तेन बलस्य पुत्र उच्यते । जनार आहुः । न च केवलं सुद्दव्यं सुदेव किं तर्हि । सुवाईपम् च ॥ ५ ॥ बेझूढ० तम् एव शोभनइविष्फम् अङ्गिरः1 जनाः आहुः सुदेवम् च सहसः पुन! सोभनयचञ्च ॥ ५ ॥ मुद्गल हे सहसः यह ! वलस्य पुत्र ! अङ्गिरः। अङ्गनादिगुणयुक्ताग्ने ! यो यतमानः पूर्वमुकः तम् इत् यजमानम् सुद्दव्यम् शोमनहविष्कम् सुदेवम् शोभनदैवतम् सुबार्टियम् शोभनयक्षन जनाः सर्वे मनुष्याः आहुः कथयन्ति ॥ ५ ॥ इति प्रभमाष्टके पचमाध्याये एकविंशो वर्ग. ॥ आ च॒ बहा॑सि ताँ इ॒ह्न दे॒वाँ उप॒ प्रश॑स्तये । ह॒व्या सु॑वन्द्र वी॒तये॑ ॥ ६ ॥ आ ॥ च॒ ॥ वहा॑सि । तान् । इ॒ह । दे॒वान् | उप॑ प्र॒ऽव॑स्तये | ह॒व्या | सु॒ऽच॒न्द्र॒ । वी॒तये॑ ॥ ६ ॥ स्फन्द्र० उपशब्ोऽध्यपकृष्य आई च वहासि इम्मेवेन सम्बन्धपिताय उपाबद्द च पशब्दूरोपंज घेति वाक्यज्ञेयः। पद्पुरणो वाः चशब्दः | तान् तच्छन्दश्रुतेर्योोग्यार्धंसम्बन्धी सञ्ठन्दोऽऽपादार्थः ।

  • यं आवोतुं योग्याः सानिहा[सदीये यज्ञ देवान्। किमर्थम् । प्रशस्तये हग्या

तृहवियाँ मुन्द्र 'चन्द्रः० चन्दतेः कान्तिर्मणः ( या ११.५ ) । मुकान्त पड बीतये भक्षणाय ॥ ६॥ बैङ्कट० उत्र आ चद्दसि २९ तान् ॠह देवान् प्रशंसनाय इमानि इन्यानि सुकान्त ! देवानाम नाप भवेयुः ॥ ६ ॥ मुद्गल० हे मुझन्द्र! सोभनालाइनामै ! तान्, देवान, इह कस्मिन् कर्मणि उप स्मरसमीपन, प्रशस्त स्नुष्ये आ बदामि भाव प्राय भागतेयः हुन्या इम्यान हचि मोठये भक्षणाय प्रापयेत्यर्थः ॥ ६ ॥ ५. [ १०. 1. मासिकु. २. भू रस नि देनं ५ . नाि कामान्ति वि. 19. व विम ३० नजिर भ. ४४. देवावा वि. भो. 4.लि. ८. खाया भवि. मे