पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मण्डलम् ५३५ सू ७२, मं १० ] कर्माणि आ तस्थुः आस्थितवन्तः । कृतवन्त इत्यर्थः । 'त एन पत्रशिद्धाश्रमपदयन तमाहान सेनायजन्त' (तै ७,४,६,१ ) इति च महद्भिः अनुष्ठानेन महानुभावः पुत्रैः सहिता माता जनयित्रो अदितिः अदीना पृथिवी धायसे सर्वस्य प्रगतो धारणाय गहा स्वकीयेन महत्वेन वि तस्थे विशेषेण तिष्ठति । हे अग्ने यतस्त्वम् वेः आदित्यैरनुष्ठित यानेषु चरु पुरोदशादीनि भक्षयः । भव एतत्सर्वे जातमित्यर्थः ॥ ९ ॥ अधि॒ श्रियं॒ नि द॑षु॒श्चारु॑मस्मिन् दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् । अध॑ क्षर॑न्ति॒ सिन्ध॑च॒ो न सृष्टाः प्र नीचरग्ने॒ अरु॑पीरजानन् ॥ १० ॥ `अधि॑ि । श्रिय॑म् । नि । द॒धुः । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृतः। अकृ॑ष्वन्। अधि॑ । क्षुद॒न्ति॒ । सिन्ध॑त्रः । न । सृष्टाः | प्र| नीचः । अ॒ग्ने॒ । अरु॑षीः । अ॒जान॒न् ॥ १० ॥ स्कन्द्र० दोसिलक्षणाम् त्रियम् अधि नि दधुः निहितयन्तो देवा । चारम् शोभनाम्' अस्मिन् त्वम्यग्नौ | कदा उच्यते । दिवः यत् यदा असो द्वित्वसामान्यात् सूर्याचन्द्रमसारचाक्षी उस्येते | अक्षिस्थानीयो सूर्याचन्त्रससौ अमृताः देवाः अकुम्वन् कृतवन्तः । अहोरात्रविभागाधे मनुय सूर्याचन्द्रमसौदेरी उदपीपदन् तदैव त्यामग्नि दीप्तिमन्तम् अकार्युरित्यर्थः । 'अध क्षरन्ति' अघतब्दोऽग्र ततः प्रभृतीत्यन्यायें। तत एवं च प्रभृति शान्ति त्वयि काः । सामर्थ्यादा- हुतयः । कथम् | सिन्धवः न नदीनामैतत् (दु. निप १, २) नवसृष्टाः पट्टभा विसृष्टाः सत्यः नीचीः अधोमुखाः । सुको ह्याङ्कवयः क्षान्त्य अधोमुखः क्षरन्ति । कोइइयः । उच्यते । है अ अधीः "अरुपतिर्गतिकर्मा ( तु. निष २,१४)। ग्वां प्रति गमनशीला' । नित्यमेव यास्त्वयि हुयन्त इत्यर्थः । कि प्र अजानन् प्रशब्दः प्रारम्भ वत पुत्र प्रभृति शानिनोऽपि त्वां ज्ञातुं मारब्धवन्त इत्यर्थः ॥ १० ॥ येङ्कट० अधि नि दधुः प्रञ्चलनेन शोभां कल्याणीम् भग्नो दिवः पदा' चक्षुषो हविर्निपूक्षया देवाः अकृण्वन्"। प्रज्वलिनी पृथिव्याम् क्षरन्ति सिन्धवः इव उयुका नेवास्तोलनोपश- न्य अप्रै तत्र न्यभूताः हेलायमाना ज्यालाः जानन्ति निरूपणीयें सूकं प्राः " ॥ १० ॥ मुगल० आरमन्तै चाहम् शोभनाम् श्रियम् परिवरणपरिपेचनादिरूपां यशसम्पदम् अधेि निदधुः यजमानाः स्थापितरन्तः । निधाय च यत् यदा अक्षी यज्ञस्याज्यभागलक्षणे चक्षुषी अभद् कुर्वन्ति । तदानीम् दिवः शुलोकार अमृताः अमरणधर्माणो देश पागसमयोजावस्ययन- म्यागउन्होति शेषः । अर आज्यभागाऽनन्तरम् स्टाः अमेरपाः सिन्धनः शीघ्रं यो नम्र इव नीचीः नितरां सर्वासु दिनु गच्छन्त्रीः अद: रोचमानाः हे अप्रै! एन्साया खाला उत्पन्ना. धरन्ति प्रघडन्ति । सर्वोमु दिभु गरदन्तीत्यर्थः । भागता देवशय प्रभवानन् हमाराला उत्पन्नाइविद्वा. सन्द्रः कर्येण जानन्ति ॥ इति प्रधनाटके पथमाध्यायें महादूतो वर्गः ॥ 1. ड्रोन कु. २. घनत्व भ. ३.कु. ४०४. नाि 4. मासिभ कु. वि. 10. दिया विyि x. पिं. १४. नान्ि ५.५. मनः वि.. १.१२.१६.