पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ ऋग्वेदे सभाप्ये [ अ १, अ५ व १४. स्कन्द० साधुः न भुः साधुरिव गृध्नुः अभिकाक्षिता यथा साधुः पुरुषः न्यानैषार्थानभिकाङ्क्षति एत्रमग्निः स्तुतीईबीपि चेत्यर्थः । अस्ता इव शूरः यथा आयुधक्षेपणशीला पुरुषस्वग्निः शूरः | याता इव भीमः पाविरत्र वषार्थः । 'अहेर्यातारम्' (ऋ १,३३,१४ ) इति यथा । इन्तेद भयानकः। त्वेषः समृत्यु दीप्तवच संग्रामस्थानीयेषु यज्ञेषु संग्रामेष्वेव चा ॥ ६ ॥ चेङ्कट० साधयिता इव शत्रूणामभिकाङ्क्षिता, आयुधानाम् क्षेप्तेव शरः, प्रहवेंक च भीमः, दीप्तः समामेष्वग्निरिति धनमाशास्तं सूक्तेनेति ॥ ३१ ॥ मुगल० अयमग्निः साधुः न साधक इव गृप्नुः परिता यथा साधकः साध्यफळमाशु गृह्णाति तद् अग्निरपि सर्व स्वीकरोतीत्यर्थः । तथाऽयमग्निः अस्ता इव शुरः यथा इपूणां क्षेता धानुष्क शन प्रेरयति तदग्निपि वहन् सर्व प्राणिजातं प्रेरयति । तथा याता इव भौमः यथा याता यादविवा हिंसको भीमः सर्वेपो भयङ्करो भवति तद्दग्निरपि सर्वेर्पा भयमुत्पादयति एवंविधोऽग्निः समत्सु समामेषु वेषः दीः सन् अस्माकं सहायो भवत्वित्यर्थः ॥ ११ ॥ इति प्रथमाष्टके पचमाध्याये चतुर्दशो वर्गः ॥ [ ७१ ] उप॒ प्र चि॑न्वन्नुश॒तीरु॒शन्तं॒ पति॒ न निद्रो॒ जन॑य॒ः सनी॑ळाः । स्वसा॑रु॒ः इयाब॒मरु॑षीमजुपूञ् चि॒त्रमुच्छन्ती॑मु॒पसं॒ न गाव॑ः ॥ १ ॥ उप॑ । प्र । जि॒न्व॒न् । उ॒श॒तीः॥ उ॒शन्त॑म् । पति॑म् 1 न । नि॒िव्य॑म् । जन॑यः । स॒ऴाः । स्वसा॑रः । श्यावी॑म् । अरु॑षम् । अ॒जपून् । चि॒त्रम् | उ॒न्छन्त॑म् | उ॒षस॑म् | न ॥ गावैः ॥ १ ॥ स्कन्द॰ उप इत्युपसर्गधुतैर्योग्यक्रियापदाभ्याहारः। उपगन्य प्र विन्दन् । 'जिन्वतिः श्रीतिकर्मा' (या ६,२२) श्रीणयन्ति प्रीणितवस्यो बाऽग्निम् । काः । सामर्थ्यांदाहुतयः । कथम् । उशतीः उग्रन्तम् पनि नित्यम् कौमारम् जननः जापाः सनीळाः समानगृहाः। यथै गृहवासिन्यो मार्याः परस्पर सर्धया वैस्वैरुष- स्वारविशेषैः कौमारं भतारं कामयमानाः कामयमानं श्रीणयेयुः तद्वदित्यर्थः ॥ स्वसारः लुप्तोरममेऽव् द्रष्टभ्यम् । स्वसार इव । यथा च भगिन्यः भ्रातरं प्रीणपेयुः तदित्यर्थः धयना सनीळाः स्वमारी इत्येताम्याम् आहुतयः प्रतिनिर्देिश्यन्ते । समानमग्न्यास्यं स्थानं यासां छाः सनीच्या आहुतयः | अग्नकस्य योग्याः नान्यस्य कस्यचिद्वित्यर्थः । ठाएक गुयजमानप्रभसत्वात् स्वशारः । स्वयंसा- रित्वाद्वा ॥ किन्च अनुपून्” चित्रम् सेवन्डे सेवितवत्यो वा विचित्रं पूजनीय वाग्निम्। कथम् । श्यावीन् अधीम् उच्चन्तीम् उपसम्, नपत्य (तु.निए २,१४)। यथा श्यामन भाविको विवासी उप सेन्सका मन उच्यते गानः स्तुतयोऽत्रा 1. नालि भवि. ९.न्धि वि. ३. नावि कु ●नातकुति. ८० मालिम. ६. नास्ति मूडो. वर्ग पो ४.गुको सा. ५. १४० को ९. वानप्रिम् भठि. 9 [एन कुवि)