पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ १, अ ५, व १ या ते शिक्षात् दानकर्माऽयं समन्वय चार्थेष्टव्यः | तरम चिकित्लान् जनन् भया रयिम् दयस्व धनं देहि ॥ ३ ॥ 402 बेङ्कट० अग्नेरेय 'होता यक्षत्' (खि ५,७,१, १-१२ ) इत्यादिकाः प्रेमाः ऋ॒तस्य मुक ससहविष्कः च स्मै कर्माणि कुर्वन्ति । यः तुल्यम् प्रयच्छति यो वह भ मात्मानं नियच्छवि | तस्मै अनन् धनं देहि ॥ ५ ॥ ॥ ६ ॥ मुद्द्रल० ऋतस्य गवस्य देवयन्नं प्राप्तस्य या सत्यभूवस्याने श्रेषः प्रकर्येण इप्यनाण स्तुतयः क्रियन्ते । धीतिः धीयते सोमः पीयवेऽस्मिन्निति धीतियांग । सोऽपि ऋतस्य देन यजनदेशं प्रातस्यामेरेव क्रियते । अतः सोऽग्निः विश्वायुः विश्वं सर्वम् आयुरने पर तथाविधो भवति । अपि चास्मै दिने सबै यजमानाः अखि दर्शधूर्णमासादीनि कर्मों चक्रुः कुर्वन्ति । हे अग्ने | तुभ्यम् यः दाचात् चरुपुरोढाझादीनि दवपि दङ्गाति । ॐ भन्योऽपि यो यजमानः ते शिक्षात् त्वदीयं कर्म कर्तुं शक्को भूयासम् इति इच्छति। जमव विधाय तस्मै यजमानाय निकिवान् प्रकृमनुष्ठानं जानदेव रयिम् दयस्त्र धनं देहि ॥ ५ ॥ ६ ॥ 1 होता॒ निषि॑त्तो॒ मनी॒ोरप॑त्ये॒ स चि॒न्न्वा॑स॒ प रयी॒णाम् । इ॒च्छन्त॒ रेतो॑ मि॒थस्त॒नूप॒ सं जा॑न्त॒ स्वैर्दमै॒रयु॑राः ॥७॥८॥ होता॑ो । निऽस॑त्तः । मनः ॥ अप॑ध्ये | सः । चि॒त् । नु । आ॒स॒म् । पति॑ः । र॒य॒णाम् । इ॒च्छन्त॑ । रेत॑. । मि॒धः 1 त॒नूप॑ | सम् | जा॒न॒त॒ | स्त्रैः । दक्षैः । अर्भूराः ॥७॥८॥ । उच्यते स्कन्द० 'स चिन्न्वासाम्' इति योऽध्याार्यः । योऽप्तिः होता निषतः दिपण्णः नियुटि बा॥ मनोः अपन्यॆ जात्यपेक्षमेकवचनम् । मनोरपत्पभूवायां जातौ । मनुष्यध्वित्यर्थः । सः विन्द इति पदपूरणः 1 आयाम् हविलेषणानाम् पतिः स्वामो रौणाम् । कस्य स्वभूतानाम् इच्छन्त रेतः एकशक्यताप्रसिद्ध्यर्थं तच्छदावभ्याइर्द्धव्यौ। ये इष्रेवः मिथः सहभूवामा अपि । न फैवष्टाया एव । तनूपु भारमीयेषु घरीरेषु स्वदारी या रेतः इच्छापत्र कारणिकामौरस प्रनामिच्छन्ति द्वेषां स्वभूतानां हविषां नान्येषामित्यर्थः ये च सम्वन उत्करणकौरजेच्छा" प्रतिदायते। ये अभिपरिचर्यया" समुद्रिता अपि सन्तः स्वशरीरोव सम्यानन्त्यम् ः दक्षः शब्दः - चितिदक्षस्य सुगम् (२,२१६), दक्षम् (१०, ३१, २) इत्यादिषु मनस्यात्मनि प्रसिद्धः । इद्द नु सोऽयमित्यभिसम्म न्याने वर्तते। आत्मीयमनःप्रवरात्ममभवेबसारियर्थः | अमूराः अनुम " विविकमावन्धः ॥ ४॥ पेङ्कट० होता निषण्णए मनुष्येषु। सः खलु आशाम् रयोणाम् स्वामी। शक्तिश्वेतस्मिन्, अन्य स्थिते मिथः संसर्गात् समानतः इन्द्रः मूडा ॥ ॥ भ 1. वैशः विधि रूपं . २. नास्ति उ कु. ३. ५. दिलकु. ६. श्रवस्य मूको. ७-७. नाशिमूको ८. गठिल. ९. स्वभु. देर 13. कु. १२.:. १३. भारमदिः प्रम भ ३४.११० महावि. ४.पे 10.