पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० ई ऋग्वेद समाप्ये [ अ १, व ५५ व १३. स्तुस्वेत्यर्थः । चक्रुः कर्माणि कुर्वन्ति दृशन्त राम इन यथा सदनं गृदं प्रथमतः संपूज्य पश्चावर कर्माण्याचरन्ति छत् ॥ ९ ॥ १७ ॥ इति प्रथमाष्टके पचमाध्याये एकादशो वर्गः ॥ [६८] श्रीणन्नुप॑ स्था॒ाद् दिवं॑ र॒ण्पुः स्या॒ातुश्च॒रथ॑म॒क्तून् व्यू॑र्णोत् । परि॒ यदे॑पा॒मेको विश्वे॑षां॒ भुव॑ दे॒वो दे॒वानां॑ महि॒त्वा ॥ १ ॥ २ ॥ ध्रु॒णन् । उप॑ । स्प॒त् । दिवि॑ग् । अ॒र॒ख्युः । स्था॒तुः । च॒रय॑म् । अ॒क्तुन् । श्रि । ऊर्णोत् । परि । यत् । ए॒पाम् । एक॑ः । विश्वे॑षाम् । भुव॑त् । दे॒वः । दे॒वाना॑म् ॥ म॒हि॒ऽत्वा ॥ १ ॥२॥ स्कन्द० श्री श्री पार्के' अन्यत्र | इह सामर्थ्यावादार्थः | दारूपोऽग्निः तृणौषधिवनचीन् ददद उ॒त स्मात् दिवाम् विवमुपतिष्ठति । दिवं ऋसर्वोत्यर्थः । भुरप्युः भुरण्यवर्गविकर्मण इदं क्षिमताम (इ. निघ २, १५)। क्षिप्रगामी । किस स्थातुः स्थातृ चरथम् गन्तृ च स्थावरं जयमं श्वेत्यर्थः। अक्तून रात्रिनामैतत् ( तू. निघं १,७ ) । रात्रीच विकर्णोत् प्रकाशयति॥ वृत् स्थावर जमन्य प्रकाशयत्यतिः रात्रीश्च समोरूपास्सवी: स्वेन ज्योतिषः प्रकाशरूपाः करोठीत्यर्थः। अथवा अवतूनिति सप्तन्वर्थे द्वितीया स्थावरं जहमे रात्रिषु प्रकासययीत्यभैः । कोदृशः 1 उच्यते । परि यत् परीत्युपर्योग्यपाध्याहारः । यद्विति म्यत्ययेन नपुंसकता । हर्नियनादिना “परिग्रहीता यः एकः एषाम् विश्वेषाम् भुवत् भवति देवः देवानां महिला स्वेन माह्वारन्यन। अथवा परोत्ययं भुवदिश्यतेनैव सम्बध्यते । परिपूर्वश्च भवतिः परिप्रदे एपमित्यादिषु तु द्वितीयायें पहो। परिगृह्णाति य एवानिति ॥ १ ॥ बेक्कुट० हविर्निर्मिधयन् उपविहिपः भव । स्थावरं जनमंच तेजसा रामराः प्रकाशयति रात्रीश्य परिभवति यहा सर्वान् इमान् देवान् एक एव सहस्वेन ॥ १ ॥ २ ॥ मुद्गल० ‘श्रीणन्’ इवि द्वैपदं ददाचे चतुर्थ सूकम् । अध्ययनद्रः पञ्चचैम् । पराशर ऋपिः शिराई छन्दः 1 अभिर्देवता ॥ भुरप्यु हविषां भी धारयिता पयःप्रभृविना धयणद्रव्येण सोममिव ः इविमिंः श्रीमन मिथपत्र दिवम् उपस्थान उपतिष्ठति, मामोतीत्यर्थः । स्थातुः स्वावरम् चरथम् जगम सदुभारम जगत् असून सर्वा राम्रोध वि ऊर्णत स्वतंजसा विशेषणाच्छादपति इविवेहने कुर्वन् सर्वमनि जयत् स्वभासा प्रकाशयति स्मेति भावः । विश्वेषाम् देवानाम् दानादिगुणयुकानानिनादी मध्ये देवः धोठमानः एकः एवायमभिः एवम् पूर्वोकानों स्थावरादीनाम् महिला महश्वानि माहारम्बानि यत् यस्मात् परि भुवन् परिभवति परिवो प्याप्य बढ़ते परिपू भवतिः परिमार्थः ॥ १ ॥२॥ 1.1. नाहि.भ. २-२. गृहीतको. ५. पेइमिमजि. विभ २. नास्त्रि मूको. १. शान्ति कु. ४. तान् ७. भवा विम