पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ६७९ मे २ ] प्रथमं मण्डलम् ह॒स्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान् धा॒ाद् गुहा॑ नि॒षीद॑न् । वि॒िद॒न्तीमत्र नरौ धियु॑धा हुदा यत् तुष्टान् मन्त्र अशंसन् ||३|॥४॥ हस्ते॑ । दधा॑नः । नु॒म्ण । विश्वा॑नि । अमे॑ । दे॒वान् | धा॒ात् । गुहा॑ । नि॒ऽसीद॑न् । वि॒दन्तै । इ॒म् । अत्र॑ । नर॑ः। श्रि॒यम्ऽधाः | हृ॒दा | यत् । त॒ष्ठान् | मन्त्रा॑न् । अरौसन् ||३||४|| स्कन्द० हस्ते दधानः कृष्णा 'कृष्णम्' (निघ २,१० ) इति धननाम | हविलेक्षणानि धनानि विश्वानि । गृहीतसर्वहविष्कस्सचित्पर्थ: । अमे भये देवान् धात् निधाति । अहश्यमानत्वात् भयं देवाना- मुत्पादयतीत्यर्थः । किं कुर्वन् | उच्यते। रक्षोऽसुरपचनार्थम् गुहा गूढं प्रच्छन्नम् निपदन् सविस्त्र गरयर्थः । नियमेन गच्छन् । विदन्ति ईम् अत्र नरः ईम् शब्दः एनमित्यस्यार्थे । मनुष्यास्तु विदन्त्येनमत्राव्यवस्थया वर्तमानम् । कोशः धिरंधाः यागकर्मण: माया या धारयितारः । यष्टारः प्रशावन्तो वैत्यर्थः । कतमे। उच्यते । हा यत् ये तष्टान् कृतान् । भनसा सर्क- पितानिस्पर्थ. *। मन्त्रान् अभिस्तुतिरूपानू असन् शंखवित्र सामर्थ्याचरणार्थः । अथवा शंसतिः स्तुत्यर्थ 'एव । उष्टान् मन्त्रानिवि तृतीयास्थाने द्वितीया ये हृदयेन सङ्कल्पितैः मन्त्रैः स्तुवन्तीत्यर्थः ॥ २ ॥ चेङ्कट हस्ते धारमन् सर्वोप्येव धनानि देवेनिहितानि भये 'देवान धातू' गुहायाम 'निषीदन् । विदन्ति एनम्' अत्र देवाः कर्मणो धातारः हृदयेन यदा" कृतान् मन्त्रान् अशंरान् ॥ ३ ॥ ॥ ४ ॥ मुद्गल० विश्वानि सर्वाणि कृष्णा नृम्णानि हविर्टक्षणानि धनानि हस्ते स्वक्रोये बाड़ौ दधानः धारयन् अयमभिः गुहा गुहायाम् अप्सु मध्ये नियंदन निगूढो वर्तमानः सन् अमे भये देवान धातू अस्थापयत् । असौ इविभिः सह पलायिये सति सर्वे देवा अभैपुरित्यर्थः । नरः नेतारः धियंधाः कर्मणां धारयितारो देवाः अत्र अस्मिन् काले ईय् एममभिम् विदन्ति जानन्ति । सत्यदा हृदा हृदयावस्थिवया" बुद्ध्या तष्टान्, निर्मितान् अभिस्तुतिपरान् मन्त्रान् अशंसद् अस्तुवन्, भवोचवित्यर्थः ॥ ३ ॥४॥ अ॒जो न क्ष धार॑ पृथि॒वीं त॒स्तम्भ यां मन्ने॑भिः स॒त्यैः । प्रि॒या प॒दाने॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रमै गृ॒हा गुह्रै गाः ॥ ५ ॥६॥ अ॒जः । न । क्षाम् । द॒ाधार॑ । पृथि॒वीम् । त॒स्तम्भ॑ | द्याम् । मन्त्रेभः | स॒त्यैः । प्रि॒या । प॒दानि॑ । प॒श्वः । नि । पा॒ाहि॒ । वि॒श्वऽआ॑युः । अग्ने॒ ] गुहा | गुह॑म् | गाः ॥ ५ ॥ ६ ॥ स्कन्द प्रजातत्वात् अजः प्रजापतिः । स गया सदभिः क्षाम् पृथिवीम् दाधार धारयति । न घ केपलाम्"1 किं तर्हि पृथिवीम् अपि । अन्तरिक्षनामैवत् ( तु. निघ १,३) । अन्तरिक्षत्र 1. ईशः . २. मैणा कु. ३. माया मूको २. नाखि भ. ५. "कल्पिवानी ब. ६५. नास्ति स. ७७. नास्तिवि. ८-८. देवाः जि. ९-९० नाहि वि. १०. यथा त्रिक 11. हवास्थि मूको. १२. केवला अ.