पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [अर, अ५, ६९ सूनु नित्यो ध्रुव इन प्रियकारी | यथा और पुत्र पितुर्हिसमेवाचरति तद्यमपि हितस्य स्वर्गस्य प्रापयिता तका न गतिमान् अइव इव भूणि भर्ता | यथा अव उपय पुरुष दिर्भात धारयति सहृदयमपीस्यधं वय न घेनु पय हूब मीप्पयिता | यादीत विसावा विशिष्टप्रकाशयुन । पुवगुणविशिष्टोऽग्नि बना बनान्यरण्यानि सिक्ति द समधि ॥ १ ॥ २ ॥ ४९८ द॒ाधार॒ क्षेम॒मोको न र॒ण्य यथो॒ न प॒क्को जेता॒ जना॑नाम् । ऋषि॒र्न स्तुभ्यां॑ वि॒क्षु प्र॑श॒स्तो वा॒ाजी न श्रीतो वयो॑ दधाति ॥ ३ ॥ ४ ॥ द॒ग्धारि॑ । क्षेम॑म् । ओक॑ । न । र॒ण्ञ | य । न | प॒क । जे | जना॑नाम् । ऋषि॑ । न । स्तुभ्यां॑ नि॒क्षु । म॒श॒स्त | जीन | प्र॒त । वय॑ ॥ द॒धा॒ाति॒ ॥ ३ ॥ ४ ॥ कुकन्द्र० दाधार धारयति क्षेममू क्षेम' करोतीत्यर्थ । ओक नरण्द, यह न पत्र ओक इति गृद्दनाम | यवोपि सस्यावस्थ हुद्दाभिप्रेत हे अपि ये रण्व इत्यस्योपमान गृहमित्र च यवचपक सस्य रमणीयोऽग्नि प्रीतिकरः इत्यर्थ नेता नानाम् देता च शत्रुनानाम् । ऋ न स्तुभ्वा स्तोभतिरतिकर्मा (तु नि ३, १४ ) | होतृत्वाग्नि ऋपिरिव स्तोता देवानाम् 1 स्रथमपि च विशु तृतीयायें सहमी। विद्धि मनुष्ये प्रस्त शस स्तुतौ । प्रकपूण स्तुत | करम् | बानी नभइत्र इबोत्कृष्ट ग्रीत च सन्नभि वय अन्नम् दधाति ददावि म्वोतृभ्य । अथवा वाणी न इत्येतत् वयो दधाति इत्ययोपमानम्, न प्रशस्त इत्येवस्य । अश्व इव च यो दुधाति । यथा समामाश्व समाम नित्वा तद्दारेशान ददावि सङ्कद श्रीवस्यमिददातत्यर्थ ॥ २ ॥ · घेङ्कट० करोति रक्षा गृहम् एवं रमणीयम् । यद इवनता ननानाम् सोयमग्निास भगच्छति । ""यथा श्रोता मनुष्येषु प्रशस्त अभिरक्षण प्रयच्छति करव व घ घासेन प्रात" इदिए ॥ ३ ॥ ४ ॥ ● मुगल अयमग्नि धेमम् लब्धा धनस्य रक्षणम् दाधार रक्षणावति भाव आक न निवासस्थान इदपथापका यत्र उपभोगयाग्यो भवति यत् इत्यर्थ । नानाम् जेना शत्रुममध्ये जास्त प्रख्यात । यात्रा मुद्राभिमुख विद्यमान विवहन पचभूवाऽग्नि वय भवम् दशति दधातु । अस्मस्य ददारिपत्यधं ॥ ३ ॥ ४ ॥ धारयति । स्रोतृभ्यो दुषस्य धनस्य गृहमिद रज्य रमणीय यवन एवं अग्निरपि पाकाडिकायहेतुवया उपभोग्य न मम्चा शिरिष सुन्यादान ने अख इस य भरतीत्यर्थ । 1 नाति भ २-२ शरभ. ३. नि रिद्धि यरिषद् देवान शि 10 प्रि विभाजि नाशि 11 हपयुको डिलिट ४ पि ● रिक्षण ि मात्रि १२ नामिड मे ५ ८ ि