पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ५, व घा स्वसृणाम् भ्राता इव यथा भ्राताऽतिदायेन 'हितकरो भवति तद्वत् । चाहशोऽग्निः बनानि महान्त्यरण्यानि अत्ति भक्षयति । दहति इत्यर्थः । निदर्शनम् | राजा इभ्यान् न इन्याः शत्रवः छान् यथा राजा समूर्ख हिनस्ति महत्| अपि च यत् यदा वातजूतः वाटेन प्रेरिवः सन् बना बनान्यरण्यानि वि अस्थात, उक्तमकारेण विविधमाविष्ठति दई प्रवर्तते । तदानीम् अग्निः ह असौ अग्निरेव पृथिव्याः भूमे सम्बन्धीनि रोमा ओपधिरूपाणि दाति निति । भूभ्याम् ओपधिवनस्पतिजातं यदस्ति वत्सर्व दहतीति भारः ॥ ७ ॥ ८ ॥ ४९६ श्वसि॑त्य॒प्सु हुंसो न सी॑द॒न्न् क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑प॒च॑त् । सोम॒ो न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दुरेमा॑ ॥९॥१०॥ श्वसि॑िति । अप्सु । ह॒सः । न । सीद॑न् । ऋत्वा॑ | चेति॑ष्ठः | त्रिशाभ् । उ॒षःऽभुत् । सौम॑ः । न । वे॒धाः । ऋ॒तऽय॑जातः । प॒शुः । न । शिश्वा॑ वि॒ऽभुः । दुरेऽर्भाः ॥९॥१०॥ । स्कन्द० वसिति तृणावोनि दृहसभिः श्वसनसादर्श शब्दं करोति । कथम् | अप्सु हंसे नस इयान्तः निषीदन् । कोदशः हत्वा चेतिष्टः मशावतां मध्ये प्रशया प्रशावत्तमः । विशाम् षष्ठीनिर्देशादर्थोयेति शेषः। यष्टुणां मनुष्याणाम् अर्थाय उपर्मुक्त उपःकाले विबोद्धा । यहि- होत्रहोमार्थमुप-काष्टे अमिर्थियोध्यते तदभिप्रायमुषभुदित्येतत् विशेषणम् । सोमः न वैधाः मेधावी ऋतप्रजातः ऋतमित्यादित्य उदकं वा तत उत्पन्नः । 'उदीचि प्रथमसमावृत्त 'आदित्ये कैसं ना मणि या परिसृज्य प्रतिस्वरे यत्र शुष्कगोमममसंस्पर्शयन् धारयति तत्प्रदीप्यते ( या ७, २३)। तेनाश्ठिरादित्यादुत्पद्यते । वैद्युतात्मनोदात् । कथं पुनः प्रजातः । उच्यते । पशुः नः शिवा प्रयमायाः स्थाने तृतीयैषा। पञ्ञ्जुरिय शिशुः । यथा शिशुकः पशुः अन्यस्मात् पशोः प्रजायते रादित्यः । विभुः ईश्वरः सर्वस्य | दूरेभाः भा दीप्तौ । दूर एवं व्यवस्थितो दोपथिता ॥ ५ ॥ । ० अनया पुनरप्सु प्रविष्टे स्वीति । श्वासशब्दं करोति असु हंसः इव सौदन प्रज्ञापनप "तेजसा चैवयितृतमः मनुष्याणाम् उपसि प्रयुद्ध | सोमः इव विधाता उदकात् प्रक, पशुः इध शिशुना बत्सेन सह तेजसा प्रादुर्भचन महान् दूरस्थः प्रकाशयति ॥ ९ ॥१॥ मुगळ० श्शयमग्निः देवेभ्यः पछायितः सन् अप्सु उदकेषु वसिति प्राणिवि निदो वर्तत हृत्यर्थः । दृष्टान्तः । हंसः न सौदम् उदकमध्ये उपविद्वान् हंस हव | कोडशोऽप्तिः । ज्ञानदेना आरमोयेन प्रकाशन विशाभू प्रजानाम् चेतिष्ठः शतिदायेन चैवयिता रायौ हि सर्व जला अन्धकारात सर्वम् अझैः प्रकाशाजानन्ति । उपभुत उपस्युष का विरो प्रयुः सोमः न वेसः सोम इस विधाता कष्टा। सोमो यथा सकलभोपधिरूपो राजति, तथा सफरूं भोतॄजात सृजति भाव भोसृरूपेणावस्थानात् । श्वप्रजातः भावात् उदकार मासः पशुः न विश्वा उदकमध्ये वर्तमानोऽभियान परिवहनूकूद: सचितगायोऽभूत् कत्ला ऋतुमा शापयिता । ११. २. फो... ४.न्तः . ६. प्रमाणुখ मू¬ो. ७. मो. ८.. ९. 'रप्प्यु वि. 1.दि.१२. रिदो मो. १३. १८ः मूको, १० ५. बीबी ज्ञानिन