पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमे मण्डलम् सृ ६४, मं १२९] ध्रुवच्युतः स्थिराणामपि च्यावयितारः | दुधकृतः कृन्ततिर्वधकर्मा फर्तितारः' । अत्यन्तमपि दळवत हन्तार इत्यर्थः | भयवा दुर्धरवायाँ द्रष्टव्यः । आत्मनो दुर्धरवायाः कर्तारः । के दीशक्कयो दीसतेरणा वा ॥ ११ ॥ .1 वेङ्कट० हिरण्मयैः पतिभिः' उदकस्य वर्धयितारः उद्धाधयन्ति तृणानि इव पर्वतान् दावारः | गच्छन्तः । स्वयमेव सरन्तः ध्रुवाणामपि च्यावयितारः दुवैरस्य कर्मणः कर्तारः दोस्तायुधाः मरुतः ॥ ११ ॥ मुद्दल० मरुतः हिरण्ययेभिः सुवर्णमयैः पविभिः स्थानां चकैः पर्वतान् पर्ववतो मेघान् उत् जितन्ते ऊर्ध्व गमयन्ति | स्थानात् प्रध्याश्यन्तीत्यर्थः । दृष्टान्तः | आपथ्यः न यथा पथि गच्छन् स्थो मार्ग स्थित वृतादिकं चूर्णीकृत्योध्वं नयति । कोदशा मरुतः पयोधः पथसो वृद कस्य वर्धयिवारः | मखाः यज्ञवन्तः अयासः देबयजनदेशं प्रति गन्तारः स्वस्तः शत्रून् प्रति स्वयमेव सरन्तो गच्छन्तः ध्रुवच्युत ध्रुवाणां निश्चलानी पर्वतादीनामपि च्यावयितारः दुधकृतः दुध दुष्टानां भारथितारमात्मानं कुर्वाणाः । भ्राजश्वध्यः दीप्यमानायुधाः ॥ १३ ॥ घृ॒षु॑ पाव॒कं॑ व॒नितं॒ विच॑र्पणि॑ रु॒द्रस्य॑ सुनु॑ ह॒वता॑ गृणीमसि । रज॒स्तुरे॑ त॒वस॑ मारु॑तं ग॒णमृ॑जपिणं वृष॑णं सश्चत थिये ॥ १२ ॥ घृ॒षु॑म् । पा॒य॒कम् । व॒निन॑म् । निच॑र्पणिम् | रु॒द्रस्य॑ | सू॒नुम् | ह॒वता॑ । गुणा॑म॒सि । र॒जःऽतुर॑म् । त॒वस॑म् । मारु॑तम् । गुणम् । ऋञ्जीपिण॑म् । वृष॑णम् । स॒श्च॒त । द्वि॒षे ॥ १२ ॥ ४८५ ( तु. निघ २, १९ ) । दुर्धराणां करोतरेवैतद्रूपम् । दुभशन्वस्तु उच्यते । मस्तः आजदृष्टयः स्कन्द० पुम् ट क्षरणदोपत्योः | दोशम् । अथवा पुरित्यपठिवमणि महन्याम | महावं परिमाणयः । पावकम् शोधयितारं" गन्तारं वा मति वनिनम् उदकवी सम्भकारं या यष्णाम् । निचर्षणिम् विद्रधारं सस्य स्वस्य सूनुम् अपत्यभूतम् इवसा इयतिरर्चतिकमां (तु. नि ३,१४) आनं हुब. स्तुविः तया गृणीमसि स्तुमो चयम् | यूपमति हे महोयाः दुवा: ! पीनाः! व ऋत्विजये! था। रजस्तुरम् बच उदकम् (तु. या ४, १९ )। तूर्वतिहिंसाः । उद्धार्थ मेघानां हिंसिद्धारम् | तवसम् महान् वीर्यतः मारुतम् मणम् भजीषिणम् यद् सोमस्य पूयमानस्यातिरिच्यते तद्रजीपम्। तत्तु ध्ययोर्भागो न मरुताम् । अतोऽत्र ऋभीपेण स्वसम्बन्धिसोमो दक्ष्यते । ऋजीपसम्बन्धिसोमवन्तमित्वर्थ । वृक्षणम् वर्पिठारम् सञ्चतिर्गतिकम ( इ. निघ २,१४ । शुद्धोऽपि सोपसगायें दरम्य सुतिभिईविभिश्च उपगच्छत । किमर्थम् । श्रिये यसफललक्षितायाः श्रियोऽय ॥ १२ ॥ सञ्चत १. कतीर: कु. २. ५. उत्यापयतिभिः मवेत्रभि, ८. नास्ति मूको. १२.भ. १४. १७. मस्त उपे. १८. सेत मूको, भ. उदकस्य वेङ्कट० घर्षणशील* शोषक" भजनवतं विदुष्टारं रुदस्य पुत्रं स्तोत्रेण स्तुमः | 'मेरपितारं वृदम्' मारुतम् गणम् तृतीयसबनेऽन्वयात् ऋजीपिगम् बर्पितारम् । सेव ध्यर्थम् ॥ १२ ॥ ६.६. सुटितम् दि. १. मास्ति मै भ. कु. ३. रमेः विभ. 11. चवस विभिः विष्ण ↑ दातारः उदकस्य वर्धविकारः ल. ७. "मेद १० शोभिठा' स. 11. नास्ति भ. १२. विगे १६. "धकम्पनि म १५. नाघि वि