पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समर्पणम् ऑ धो-धाम प्रचेतिन्यै शब्दमा स्वयम्भुवे । भगवत्यै सरस्वत्यै भूयो भूयो नमो नमः ॥ १ ॥ ज्ञान विज्ञान जीवन्ती सारिणी भयचारिणी । शरण मे परं भूयाद् मतिमाता सरस्वती ॥ ३ ॥ जनः 1 विद्याधिक गम्भीरः काऽयं हीनप्लयो तरोत्तोलितस्य स्याः सहाया देवि मे सदा ॥ ३ ॥ तव प्रवाहं प्रततं प्रवेगं शकोऽचगादुं भवति स्वतः कः । प्रसादये तत् करुणावति त्वां निष्णापयेत् मां तय हस्तधारम् ॥ ४॥ तब प्रसादः खलु देवमातः सौजन्यसोशील्यसुधासुधायैः । पापप्रभुक्तालथ पुण्ययुक्ताञ् शुद्धान् पवित्रान् निपुणांस्तनोति ॥ ५ ॥ तब प्रभावाधनु मानवानां विर्यक्त्वमोक्षो मनुताविकासः । सद्बुद्धियोगः सुगतेः प्रकाशश्चारित्र्यशुद्धिः सुमतेर्विलासः ॥ ६ ॥ स्वमेव देष्ट्री भवसीद गुर्वी सद्देशनानां जगतां गुरूणाम् । तीर्थङ्कराणां श्रुतिपाइकानां योगेश्वराणां भगवद्घतानाम् ॥ ७ ॥ स्वदेक निष्ठस्य नु यत्न एप त्वद्-भक्ति-रक्तेर्मम विश्ववन्धो | संसारसर्वस्व विधानसारे स्यात् प्रीतये से निगमागमेशे ॥ ८ ॥ त्वदीया प्रेरणा बीजं त्वत्-प्रसादः प्रवर्त्तकः । पुष्प-पत्र-निभं देवि भवेदेतत् तवार्पितम् ॥ ९ ॥ सत्यमानायलोकानां सत्यसारं च संगिराम् । सर्वत्र सर्वदा चैव त्वद्भकानां तथाऽर्पितम् ॥ १० ॥ Dedicated TO SARASVATĪ विश्वबन्धुः The Divine Spirit of ever-progressive, ever-expansive anderer unfathomed eternal streatm of Sound gud Sense AND Her siucere devotees of all times and all climes, VISHVA BANDHU

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol1.djvu/५&oldid=389390" इत्यस्माद् प्रतिप्राप्तम्