पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ६४७ ] प्रथमं मण्डलम् ४८५ वाजिनम् वेगवन्तं मेघम् मिहे कि नगन्ति वर्षणाय स्वाधोनं कुर्वन्तीति भावः । विनीय घ स्तनयन्तम् गर्जन्तम् अश्चित्तम् अक्षीणम् उत्सम् उत्सवन्त्यस्मादाप इत्युरसो मेघः । तम् दुहन्ति रिक्तीकुर्वन्ति ॥ ६ ॥ म॒हि॒षासो॑ मा॒यिन॑श्च॒त्रभा॒नवो वि॒रयो॒ो न स्वत॑वसो रघुष्यः । मृ॒गा इ॑ध ह॒स्तिन॑ः खाधा॒ वन॒ यदारु॑णी॑षु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥ ७ ॥ मा॒यिन॑। चि॒न्नऽभनवः । वि॒रय॑ः । न | स्वत॑वसः । र॒षु॒ऽस्यः । मृ॒गाःऽइ॑व । ह॒स्तिन॑ः। खाद॒ष॒ । वना॑ । यत् | आरु॑णीषु । तवि॑षः । अयु॑ग्वम् ॥ ७ ॥ म॒द्वि॒पास॑ । स्कन्द्र० साध इति मध्यमपुरुषसंयोगात् प्रत्यक्षकृतोऽयं मन्त्रः । नचैवानि सम्बोधनानि । अतो यत्तच्छन्दा- वध्याहृत्यैकवाक्यतां नेयानिं । ये यूयम् महिषासः भद्दान्तः मायिनः मायाविनः । चित्रभानवः विचि- श्रयः गिरयः न स्वरावसः पर्वता इय स्थबलाः रघुष्यदः स्वन्दतिर्गतिकर्मा । (तु. निध २,१४) लघुग- मनाः । शीघ्रगामिन इत्यर्थः । मृगाः इद हस्तिनः सादथ वना इवशब्दो हस्तिन इत्यत्राप्यनुपकव्यः । वनशब्दरच वृक्षवचन | यथा मृगास्तृणानि खादन्ति यथा च हस्तिनो वृक्षान् भक्त्वा खादन्ति तद्दघूर्य सादथ किम् सामर्थ्याच्छन् । अथवा मृगा हद्द सिंहा व्याधा का अभिनेताः नान्ये । वनम्' ( निघ १, १२ ) इति उदकनाम | सामर्थ्याचेहान्तर्णीमत्वर्थम् । यथा सिंहा व्याघ्रा वा भत्वा हस्तिनः खादन्ति उद्यमुद्रकवतो मेघानित्यर्थः । कदा । उच्यते। यत् आरुणीषु द्वितीयायें ससमो। अरूणी: चडवाः । यद्यपि चेदम् 'अरुण्यो गावः उपसाम्' ( ( निष, १,१५) इत्युपसामादिष्टोपयोजनं तथापि माहाभाग्यात् देववानां मरुतामन्यविरुद्धम् । तविषीः बेलना- मैतत् ( तु. निघ, २,९ ) इह चान्तणतमत्वर्थम् | बलवतीः अयुग्ध्यम् युढार्थ स्वरथे न्ययुद्दूरध्वम् । यदाऽयुध्यध्वमिरयर्थः ॥ ७ ॥ वैङ्कट० महान्व. माझाः चित्रदोष्टयः पर्वताः इव सबलाः दलमह्त्तया लघुनवाः । सिंहमृगा इव गजान् अरण्यानि परिगृह्य यूयम् साथ 'यदा अरुणवर्णासु वढवासु बलानि भयुधं दल- मादाय स्वावा लविविठथेवि ॥ ७ ॥ मुद्गल० महिषासः 'महिपः' ( निघ ३, ३) इति मन्नाम | महान्तः । मायेति ज्ञाननाम (इ. निघ ३,९)। मायिनः प्राज्ञाः चित्रभानवः शोभनदीतयः गिरयः न स्वतवसः पर्वता इच स्वकीयेन बलेन युक्ताः रघुष्यदः शीघ्रगमनःः हे मस्तः ।। मुरम्भूतगुणविशिष्टा यूयम् हस्तिनः हस्तवन्तः सृगाः इन गवा इष पना वनानि वृक्षजातानि खादम भक्षपथ प्रभुयेति यावत् । यत् यस्मात् आरणीषु अरणवणसु वडयासु सविपः महानि अयुध्वम् संयोजितवन्तः | तस्मात् भवद्यामिव साहुन- स्यापि प्रवडत्वात् तत्संयुक्का भवन्तः सवै भुञ्जन्तीत्यर्थः ॥ ७ ॥ मि॒हा इ॑व नाम॑द॒ति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पनो॑ वि॒श्ववे॑द॒सः । क्षयो॒ो जिन्व॑न्त॒ः पृथ॑तीभिरृष्टिभिः समित् स॒बाधः शव॒सामन्यत्र। ॥ ८ ॥ 1. 'वन्तः अ. २. झहत्वा कु. ३. वा यथा अ. र. अशि: मूको.७, यथा युध्य मूको. ८-८, दमण विरुपं. ४. 'मलयः कु. ५. गला कु. ९. युध्वं कु.