पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घर मे ६ ] प्रथमं मण्डलम् दिव उपरि भयो लोकः महमास्यः उपभास्यो वा धनपि स्वमेव अस्तमायः स्तभ्नाति प्रतिबन्धार्थः । सोऽपि स्वत्प्रतिबन्ध एवेत्यर्थः ॥ ५ ॥ बेकूट उपस्तूयमानः अहिरोभिः उपक्षपयितः! विचारितवानसि उपसा सूर्येण च सहायाभ्याम् । पशुनिमित्तम् अन्धकारम् भूम्याः च उरिवं वेशम् वि अप्रधयः विषमां समीचकर्थ | दिवः लोकस्य मूलम् अघः स्थित्वा स्तन्नाः ॥ ५ ॥ ४६७ मुगल हे दस्म | दर्शनीय ! शत्रूणामुपक्षपयित! वा इन्द ! स्वम् अनिरोभिः अपिभिः शृणानः स्तूयमानः सन् उपसा सूर्येण सह गोभिः किरणैः अन्धकारम् वि वः व्यवृणोः । व्यनाराय इत्यर्थः । क्या है इन्द्र | त्वम् भूम्याः पृथिव्याः सानु समुच्छ्रिदेशम् वि अप्रभयः विशेषेण विस्तीर्ण- मकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा दिन अन्तरिक्षस्य रजः रजसो लोकस्य उपरम् दर्ष् मूलप्रदेशम् अस्तभायः मस्तम्नाः। यथा अन्तरिक्षस्य मूलं दृढं भवति तथा कार्पोरित्ययं ॥ ५ ॥ इति प्रसाद के पचभाध्याये प्रथमो वर्गः ॥ तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्त॒ दंस॑ः । उ॒पह॒रे यदुप॑रा॒ अपि॑न्व॒न्॒ मध्व॑र्णसो नि॒य ए॒श्वत॑स्रः ॥ ६ ॥ तत् । ॐ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् | अ॒स्ति॒ | द॑स॑ः । उ॒प॒ऽइ॒रे । यत् । उप॑रा॒ः । अपि॑चत् । मधु॑ऽअर्णः । न॒व॑ः । चत॑स्रः ॥ ६ ॥ स्कन्द्र० तद् उ उकार एवायें । तदेव प्रयक्षतमम् पक्ष पूत्रायाम् । प्रकर्षेण 'पूज्यतमम् अस्य' इन्द्रस्य कर्म दरमस्य शत्रूणामुपक्षपयितुः वास्तमम् अस्ति दंखः एकवाक्यताप्रसिद्धयर्थं यद्यपि यापीरये- टद्वयमप्यनाध्याहृत॑स्यम्। यद्यपि चादवमै शोमनवममन्यदृस्ति दुसः कर्म असुवधादि स्थापि त्रैलोक्यस्थितिहेतुत्वाचदेव प्रयक्षतनमस्येति बत्तमन् | उच्यते- उपहरे दरतित्तिकर्मा (तु-निष २८)। करो भक्षः | उस्य समीपे उपहरे | हविर्भक्षणानन्वरं सोमरानानन्तरं चैत्यर्थ: । "अथवा उपरोऽश्वरिक्षप्रदेशः वन| यन् उपराः मेयनामैवद् ( तु. निप, 3 ) जयपेक्षं चात्र श्रीलिङ्गम् मेघनाती: अपिन्वन् भन्ठर्णवपर्योस पिन्वयः | भपिन्यत् असेचद् | क्षारिवान् “इत्ययेः । कीदृशीः । मध्वर्णसः मधुरोदकाः नयः शब्दकारिणीः ततः कर्मप्रवचनीयः श्वतुस्संख्याकाः ॥ अथवा वतस्रः इति कमेप्रजचनीययोगलशमा द्वित्तीया । प्रतिशब्दोऽध्याहामैः 1 घतखो दिशः प्रति । चतसूध्वपि दिवत् ॥ ६ ॥ घेकूट तत् एन पूज्यतमम् अव करें। दर्शनीयस्य कल्याणतमम् अस्ति कर्म । कि ठवित्याह- उन्हरे, इति चतला विचः मधूरकाः नदीः मनुष्यसमीपे प्रापयति ।। ६ ।। दिग्पो नीर्मनुष्यान् 1. स्व. २-२. नाति मि. + दिवासि बारिश ऊपं. ३. विमा वि ४. देवा शो५ मस्तन्नः हपं. ६. स्वभाय मुफो. मो. ८.८.प.नालिबाि कु. १२-१२ ख म. १२-१३.म. १४.नाभि मदद कर्प,