पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [ अ १, अ ४ व १७ दृष्टान्त प्रय न मय इत्यश्वनाम यथा सुभुक्षिताय पुरपाम कश्चिदर्भ महरति तद्वत् । कोहरा स्तोमम् । ओहम् बहनीयम् । अत्यन्तोत्कृष्टमित्यर्थ न केवलं स्तोमम् । कि तहिं ब्रह्माण इनिर्लंक्षणान्यश्नानि । कीदृशान | राततमा पूर्वैर्यजमानेरचिशयेन दत्तानि इन्द्र बहुत्या हविदा घ परिचरेमेति भाव ॥ १ ॥ अ॒स्मा इदु॒ प्रय॑ इ॒व॒ प्र य॑सि॒ भग॑ग्याङ्गुषं बाधै सुवृक्ति । इन्द्राय॑ ह॒दा मन॑सा मनी॒षा प्राय॒ पत्ये॒ धियों मर्जयन्त ॥ २ ॥ अ॒स्मै । इत् । उ॒ इति॑ । प्रय॑ ऽइव ॥ म य॒सि॒ | भरा॑भि । अनुपम् | बाधै। सुऽवृत्ति । इन्द्रा॑य । हृ॒दा । मन॑सा । म॒नी॒षा । प्र॒तये॑ ।। धिये । मर्जय॒न्त॒ ॥ २ ॥ ॥ २ ॥ वेङ्कट अस्मै एवं अन्तमिव तो प्रयच्छामि। भरामि स्तोय बाधिते सुप्रवृत्तम् इति प्रथम पादोयमेदोक्तम् । इन्द्राय हृदादिभि पुराणाय पालयित्रे कर्माणि सस्कुर्वन्ति ॥ २ ॥ मुद्रल० सम्मे इत् असौ एव उ इन्द्राय प्रय इन असमियम यसि जयच्छामि । तदव स्पष्टी नियते ॥ बाध प्राणः पाथनाय समर्पम् सुवृत्ति सुटु आवर्जव आहूम्रोवरूप माधोषम् भरामि सपाद्यामि । अन्येऽपि स्तोतार अलाय पुराणाय पत्ये स्वामिने इन्वाय हुदा हृदयेन मनसा तद्स्तवैविनाऽन्त करणेन मनीया मनीपया तज्जन्येन ज्ञानेम चि स्तुती मर्तयन्त मार्जयन्ति सस्कुर्वन्ति ॥ २ ॥ अ॒स्मा इदु॒ त्थच॑प॒म॑ स्व॒र्या॑ भरा॑म्याङ्गुषमा॒स्ये॑न । म॑हि॑ष्ट॒मच्छक्तिभि॑र्मतीनां सु॑त्र॒क्तिभिः॑ सूरि॑ वा॑दु॒धध्यै ॥ ३ ॥ अ॒स्मै । इत् । ठँ इति॑। त्यम् । उप॒मम् । स्व॒ ऽसाम् । भरा॑मि । आ॒द्भुपम् । आ॒स्पैन । महि॑ष्टम् । अच्छक्तिऽमि । स॒त॒नाम् | सुक्तिऽभि॑ि । स॒रम् ॥ इ॒पृ॒षध्ये॑ ॥ ३ ॥ एकन्द० धेङ्कट० अम्झै ए॒व सम् उपमानमूर्त सस्व दातारम् भरामि आए॒षम् स्तोत्रम् आरगेम दातृतमम् "अभिमुग्योत्तिभि स्तुतीनां सुते"शे वर्धाप भरामोति ॥ ३ ॥ मुहरु यस्मै छन्, उ यस्तै एवेनाप त्यम् से प्रसिद्धम् उपगम् उपमानम् खम् मुटु भरणीयस्य धन दावारम् सूरिम् शिवधितमिन्द्रग वापध्ये आपके । समरियर्थ मसौनाम् स्तुशीनां सम्बन्धिमि महिण्रम् अतिशयन अयुद्धम् । खक्षणम् आपम् कार्योयम् वास्येन मुगेन भरामि ॥ करोमोरच ॥३ वर्धयितुम् इरिभि सुव अच्छातिमि स्वर 1 साल वि - ६ शि 10 २ भत्रम् वि. ३३ नामिवि नामोमिषु ४४ मानि वि ५ गुप्टन ि को ८ मनको ९रामि ↑माहित हा 11 "दू दिम. ११ भरामवि