पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

े ऋग्यदे समाध्ये [ अ, ३४ व २५ मू॒र्गं । द्वि॒नः । नाभि॑ । अ॒ग्नि । पृ॑थि॒व्या । अये॑ अ॒भव॒त् । अ॒ति । रोद॑स्यो । तभ् । आ॒ । दे॒नाम॑ । अ॒न॒न॒यन्त॒ | दे॒वम् । वैनर | ज्योति॑ । इत् । आर्याय ॥ २ ॥ ! स्कन्द्र० ॥ २ ॥ } बेङ्कट उम्सिनद्दनम् अभि पृथिध्या अथ अभवन् अरति धावापृथिन्यो इतस्व गच्छति वयोऽस्यामित्यर्थं अपि धा' द्यावापृथिव्योमध्ये त्यादित्य सनतम् वाम्' देवस अपनयन्त देवम् वैज्ञानर] ज्योतिर्भूतम् आर्याय मनत्रे ॥ २ ॥ ४४९ मुगल० अयम् नाम दिस्य मूर्धा शिरोदत् प्रधानभूतो मवति । पृथिव्या भूमेश्च नमि सनाहरु | रक्षक इत्ययं । अथ अनम्वरम् रोदस्या द्यावारियम् भरति अधिरति अभवन्। हे बैवानर्। तमु वाहतम् देवम् दानादिगुणयुम्ला स्वाम् देवारा सर्वे देवा आयय विदुषे मनवे ज्यात इन् ज्योतीरूपमेव अननयन्त उदपाइयन् ॥ २ ॥ आ सूर्य॒ न र॒श्मयो॑ प्र॒याम वैश्वान॒रे द॑धरे॒ऽग्ना वसू॑नि । या पव॑ते॒घ्नोप॑वष्व॒प्सु या मानु॑प॒श्वसि॒ तस्य॒ राजा॑ ॥ ३ ॥ आ। सूर्यै । न । र॒दमये॑ । घृ॒ासै | वैश्वान॒रे । द॒धि । अ॒ग्न । वसू॑नि । या । पर्य॑न॒श्व । ओष॑धीषु॒ । अ॒प॒ऽमु । या । मानु॑षेषु । असि॑ । तस्यै | राज ॥ ३ ॥ 1 ॥३॥ बेङ्कट० आ दधिर सूर्ये इच रश्मीन भुवाद असुरै सचिवमुपपन्तो देदा माँ वैश्वानर यानि पर्वतादिषु वसूनि यानि च' मानुष तम्य सर्वस्य ईदवरस्त्वम् भवसि ॥ ३ ॥ मुलानरे असाही या यानि वसूनि धनानि आ दोरे आदितानि स्थाविवानि बभूवु । दगन्त । जुवाग निदचला एमय किरणा सूर्येन थमा सुन्तत् । अतरव पादियु या यानि धनानि स्वस्थ रा असि अधिपतिर्भवति ॥ ३ ॥ पृ॒ह॒ती इ॑ सु॒नते॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॑ न दक्षि॑ः । स्व॑ स॒त्यनु॑ष्माय पूर्वीश्वान॒राय॒ नृत॑माय य॒ह्वीः ।। ४ ।। ऋ॒त इ॒मेति॑ गृ॒श्तीऽये॑वः॑ ॥ सू॒नये॑। रोम | गरे । होतो | मुनु॒ष्य॑ । न । दई । ते । स॒ऽनु॑म्पुर्वी वैन॒रा । नृत॑माय | यूही ॥ ४ ॥ ५० ५ २ सा ६० वनि नानिमि दि ●नानिमि [19] ८. राजू अ. १२ सूर्यो। मूडी ● मारिए ४