पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदेसभाध्ये [अ १, अ४, १५ रभेमहि सम्यक् लभेमहीत्याशास्महे | हे इन्द्र राया | द्वितीयायें सर्वमान तृतीया। सद योगरक्षणा वा तृतीया । तैर्वा सुगृह वा यशो था पूजा चेति बाक्यशेष । धन धनेन या सह सुखादीना किन्चित् । सम् इया रभेमहि सम्यग्लभमहि इपमन्नम् अवेन सम् वाजेभि इपत्थनेनातस्य उपवाजराष्ट्र बलबचन | सइ सुखाना किञ्चित् । कोटीभिः । उच्यत पु बहूना कान्ते अभियुभि अभिगतदीतिभि । स्वदोत्या दीरित्यर्थ । सम् देव्या दाव्यति द्योतनार्थ । स्वीष्टया द्योतमाना धोतमानया वा सह सुखादीना किञ्चित् । कया दुगा ॥ उच्यते । प्रमला मकृष्टया मत्या ज्ञानेन । काइदया और शुष्मया धौरा पुत्रा, ते शुष्म' उ यस्या सा वीरशुष्मा, तया । बलपुनसहितया * गोअग्रमा गाबोऽमभूता यस्या सा गोप्रा प्रधानभूठाभिर्गोभिस्सहिता तया | अलावत्या अश्वसहितया स रभेमहि सम्पाद भेमहीत्याशास्महे ॥ ५ ॥ बासह सुखादोन चित् सम्यग्लभेमहि बानि बलै वेङ्कट॰ इन्द्र' धनेन सरन्धा भवेम अन्नेन च । सम् रभेमहि चयले बहुना स्पृहणीयै वाभिगत दीप्तिभि 1 सम् रभेमाहे' च देव्या प्रमाया यस्या वीरान्त भवन्ति तथा 'शोमुखया अश्वयुक्त्या' मुहल० हे इन्द्र राया धनेन वयम् सम् रभेमहि सगच्छेमहि तथा इषा अन्नेन सम् रमेमहि । तथा वातान बरै राम् रमेमहि ॥ को बाजे पुरुष बहूनाम् आह्लाद अभि अभिवो दीप्यमानै । किन्च देव्या धोतमानया प्रमत्या त्वदीयमा प्रष्टबुद्ध सम रमेमहि । कीडश्या। चारसुष्मया वोर विशेषण शत्रूणा क्षेत्रणसमर्थ शुभ वर याया। गोअप्रया स्वोतृभ्यो दानार्थंमये प्रमुसत एवं गावो यस्था सा तथोक्ता तया' | अवादया सोपेठया ।। ५ ।। इति प्रथमाष्टके चतुर्थाध्याये || ते त्वा॒ मदा॑ अमन् तानि॒ वृष्ण्या॒ा ते मोमो वृत्र॒हत्ये॑षु॒ सत्पते । यत् का॒रवे॒ दश॑ वृ॒नाय॑प्र॒ति ब॒हि॑िष्म॑ते॒ नि स॒हस्र॑णि॑ि व॒र्हेय॑ः ॥ ६ ॥ 1 त । त्वा॒ । मदा॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्य । ते । सोमा॑सः । वृ॒न॒ऽहत्ये॑षु । स॒ऽपते॒ । यत् । च॒ने॑ । ददा॑ । वृ॒राणि॑ । अ॒प्र॒ति । य॒हप॑ने । नि । स॒हस्र॑ण । य॒य॑ ॥ ६ ॥ स्पन्द० ते ला स्व सुराक्षणा मदा अमइन् | तान दृष्या करितापि बनामै | बराि ते गामाग धूत्रहयेषु शमधनेषु "हे रात साय (निष ३,१६ ) इतिः स्तोत्रनाम । स्वोनुरर्थाय दहा वृत्राणि वृप्रदान्द शत्रुयधन ॥ बाहयानी इत्यतेन धास्य सम्बन्ध स्यादयोगपदचन उभयवचनवेडपी सत्यामाग्रस्नो 1. नानि श्र ६ (यामि दि २ नामि ३मारियो ४ तथा मूझे ८८ सानुमाय १० मानिस 11 11 डि. ० मा ८ ९ ति