पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ ऋग्वेदे सभाध्ये [ अ १, अ४, व १४ · स्यन्द० त्वम् भुव मनसि प्रतिमानम् पृथिव्या पृथिव्याप त्वयोपमीयते, कि पुनरग्याभ्युपसैवानि । सत त्वमुत्कृष्ट इत्यर्थ । किञ्च ऋबवीरम्य 'ऋ' ( निघ ३, ३) इति महन्नाम | वीरशब्द शूरपर्याय | महान्तो धीरा यस्मिन् सैन्ये तहस्ववीर तस्य बृद्दत सङ्कृत पति स्वामी भू भवसि त्वम् | महन्दि शरैरुपेत तव महत्सैन्यमित्यर्थ है कि विश्वम्भ क्षापूरयसि अन्तरिक्षम् महित्वा महत्त्वेन । किं बहुना | सत्यम् अद्धा द्वे अप्येतै सत्यनामनी ( तू निघ ३१० ) । 'अभ्यास भूयोसमर्थ मन्यन्ते, यथा अहो दर्शनीय अहो दर्शनीय (या १०, ४२ ) इत्येवमर्थभूयात्वेनापुनरवि । अत्यन्तसत्यमेतत् । नविन कश्चिदन्यत्रैलोक्य त्याबान्, 'श्रृद्धाप्रपरणे युष्मदस्मद्भ्य छन्दसि साक्ष्य उपसख्यानम्' ( पाता ५,१,३९ ) इत्येत्रभव साध्वये वतुष्प्रत्यय । त्वत्सद्दरा इत्यर्थ ॥ १३ ॥ चेङ्कट० “त्वम् भ्रुब × प्रतिमानम् ' पृथिव्या, दर्शनीयबोरस्य स्वर्गस्य च | पति भमद । विश्वम् लापूरितवान् असि अन्तरिक्षम् महत्तया । सत्यम् अद्धा इति सत्यनामनी | सपं तथैव, म स्वत्सदशकश्चिइस्तीति ।। १३ ।। मुद्दल० हे इन्द्र | त्वम् पृथिव्या विस्तीर्णया भूमे प्रतिमानम् भुत्र प्रतिनिभिर्भवति । दया भूलोको महान् अचिन्त्यशक्तिरेव त्वमपीरयर्थ । तथा ॠणा दर्शनीया वीरा द्वा यस्य स तस्य बृहृत बृहितस्य प्रवृद्धस्य स्वर्गलोकस्य पति भू पालवितासि । तथा अन्तरिक्षम् अन्तरा क्षान्त॰ चायाष्टथिग्योर्मध्ये वर्तमानम् आकाशम् विश्वम् सर्वमपि महिला महावैन सत्यम् आ अत्रा निश्चयेन का समन्तात् अपूरव । अत त्वाबाद त्वत्सद्दशोऽन्य कभित्, नमि अस्ति नास्तीति यदेतत् तत् अद्धा सत्यमेव ॥ १३ ॥ न यस्य॒ द्यावा॑पृथि॒ अनु॒ व्यच॒ो न सिन्ध॑वो॒ रज॑सो॒ो अन्त॑मान॒शुः । नोट स्ववृ॑ष्ट॒ मदे॑ अस्य॒ यु॒ध्य॑त॒ एक अ॒न्यथ॑कृषे॒ विश्व॑मानुष ॥ १४ ॥ न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ | व्यच॑ ।न । मन्त्र॑य । रज॑स । अन्त॑म् | आ॒न॒नु । न ॥ उ॒त । स्वऽवृ॑ष्टंग् । मदे॑ । अ॒स्य॒ । युप॑त । एकं॑ । अ॒न्यत् च॒कृ॒े । निश्व॑म् आ॒नुषक् ॥ १४ ॥ ध्या स्वन्द० म यस्य दावापृथिवा नेति प्रतिषेधे यस्य शयन द्यावापृथिवी अनु ध्यच सिनामैतत् शाऋपूर्णिना पटितम् । व्याप्तिम्" नाते। न त स्पन्दना भित्र आदित्यरदमय इहोय्यन्ते ॥ ते रनस । “ज्योतीराज उच्यते' (या ४, १९) । ज्योतिषस्तेजस अन्त अनु आननु॒ अनु॒ प्राप्नुवति। यतो व्याया। यात्राधियो न्यूनतरे, न तेजसा चारित्याशमय इश्य अथवा मन्धव' ( निघ १,१३) इति महीनाम इस्युदुमु ४,१९ ) । यतो व्याप्या” थाराष्टभिन्यौ यूनतर यस्य स्वभूतस्य सृष्टिक्षरयोकर 1 मंत्र ५५ मारिन ि एम. २ नामिक ३.३ 4 नारित दि सहमदिम धादि 1. शनम् भूको ३३१४ यूकु. १५ व्यसे. भ + ४ तिर कु माहित वि ८ मनोमान ३२ मास्तिको