पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५२, ७ ] प्रथर्ग मण्डलम् मुगल यो सूत्रः अपः नृत्लो उदकाम्याइस्य रजसः बुभ्रम्, अन्तरिक्षस्योपरिप्रदेशम् आ असवत् आश्रित्यात तस्य वृत्रस्य अणे प्रकर्षण बननीये अन्तरिक्ष वर्तमानस्य दुग्रभिश्वनः दुह व्यापनस्य । तस्य हि व्यापन नः केनापि महोतुं शक्यते । एवंभूतस्य घृ॒त्रस्य इन्दोः मुखपार्थयोः हे इन्द्र ! यत् यदा तन्यतुम् प्रहारं विस्तारयन्तं षत्रम् | तृतीयायें द्वितीया | सत्यतुना यज्रेण निजषन्थ नितरां प्रजहुर्थं तदानीम् एवं स्वामिन्द्रम् घणा शत्रुजयलक्षणा दीहिः परि चरति । परितो व्यानोति । श्वदीयम् शव घरूं च तित्विष प्रद्विदीये ॥ ६ ॥ ह॒दं न हि त्वा॑ न्यूषन्त्यूर्मयो॒ ब्रह्म॑णी॒न्द्र॒ तव॒ यानि॒ वर्ध॑ना । त्वष्टा॑ चित् ते॒ सृज्यं॑ वावृ॒धे॒ शव॑स्त॒त वज॑म॒भिभू॑त्योजसम् ॥ ७ ॥ । । हृद्भ् । न । हि । त्वा॒ । नि॒ऽत्र॒षन्त । ऊर्मये॑ः । ब्रह्म॑णि । इ॒न्द्र॒ | तव॑ | याने॑ । वर्ध॑ना । त्वष्टा॑ । चि॒त् । ते॒ । यु॒ज्य॑म् । व॒वृधे॒ ॥ शवः॑ । स॒तक्ष॑ | वने॑म् । अ॒भिभू॑तिऽओज॑सन् ॥ ७ ॥ स्कन्द० हृदम् न हि हिशब्वः पदपूरण सर्मयः इत्येतत् हवं इत्पनेनोपमानेन सम्बध्यते 1 इदमियो- भैयः । यथा हदं मसूता उदकोमैयो न्यृपेयुतहत् त्वा नि अन्तिऋप गतौं । नियमेन गच्छन्ति । ब्रह्माणि स्तुतिळक्षणानि । हे इन्द्र | तत्र यानि वर्धना वर्धनानि वृद्धिकराणि 1 स्तूयमानाः दि देवताः बौर्येण वर्धन्ते । अत एवमुच्यते- तब यानि वर्धना इति । किञ्च त्वष्टा चित् त्वष्टाऽपि देवशिल्पी ते तब युज्यम् योग्य वधे वर्धितवान् शदः बलम्, ततक्ष कृतांच बञम् अभिभूत्योसम् अभिभवितृवलयुक्तम् ॥ ७ ॥ चेङ्कट० हदम् ऊर्मगः इव त्वाम् सव वर्धनानि स्तोत्राणि इन्द्र नि पन्ति वोपरि चलन्ति। त्वद्विषये पुनःपुन प्रवर्तन्ते । रवटा च तव सदशं बले बर्धितवान् । अकरोत् चन्नम् अभिभवितृघरम् ॥ ७ ॥ मुद्दल है इन्द्र | यानि ब्रह्माणि खोजशस्त्ररूपाणि मन्त्रजातानि तय बर्धना वर्धषिवृणितानि ला त्वामू" नि ऋपति हि नितरां प्राप्नुवन्त्येव दृष्टान्तः । ऊर्मयः जलप्रवाहाः हृदग न यथा जलाशयं प्राप्नुवन्ति तद्वत् | त्वष्टा चित् स्वष्टा व देव ते तवं युज्यम् योग्यम् शवः बलम् बवृधे प्रानर्धयत् | अपि च अभिभूत्योजसम् शत्रूणामभिभपितृणा ओजसा बन युक्तम् कत्रम्, इतक्षतीक्ष्णीचकार ॥ ७ ॥ वि. ज॒यन्वाँ उ॒ हरि॑भिः सम्भृतमत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्च॒पः । अय॑च्छथा ब्र॒ह्वोर्वज॑माय॒समधा॑रयो दि॒व्या सूर्यै हुशे ॥ ८ ॥ 1. नाति विमै २. वि. ३. ध्येयः ः धुपेः भ शेयुः ति. ५. भारित मूको. ६. किम्, कु. ७. यजमान म. ८. श्वान् शतम् भ. ९. नानीच्छन् त्रि. 31. नाति कुवि १२ प्रयेषु वि. १३. नान्ति वि. १०. प्रणाम, मूको. ४. गमने फु युक्त वधन्य ति. १४. "भवि-