पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ५२, म ५ ] प्रथमे मण्डम् ४०१ समुद्रम् नया नय समुद्र पूरयन्ति सहूद् इत्यर्थ फीयो नद्य | खा समुद्रस्य स्वभूता अभिष्टय आभिमुख्यन गाहनपत्य कनय अविवारी भरत वृत्रहत्ये वृत्रहनने निमितभूत सति हम् इदम् अनु तस्यु अनुपस्थिता यमूवु | फोदशा मरत । शुष्मा पूणा सोपवितार | अदाता धान्ति प्रातिरृरयेनगन्तीति बावा शत्रूव सहिता है। अद्भुतप्सव अकुटिलरूपा शोभनावयवा इत्यर्थ ॥ ४ ॥ अ॒भि स्वपृ॑ष्ट॒ मदे॑ अस्य॒ यु॒ध्य॑तो र॒रु॒वीरि॑व प्रव॒णे स॑तुरु॒तय॑ः । इन्द्र॒द्रो॒ यद् व॒ञी घृ॒षमा॑णि॒ अन्ध॑सा मि॒न्द् व॒रुस्य॑ परि॒धरिंग त्रि॒तः ॥ ५ ॥ अ॒भि । स्वऽपृ॒ष्टि॑िम् । मदे॑ । अ॒स्य॒ | युध्य॑त । रु॒वी दैव मनणे | स॒तु | स॒तये | इन्द्र॑ | यत् । च॒ज्री 1 घृ॒षमा॑ण । अन्ध॑सा । मि॒नत् । च॒स्य॑ प॒रि॒धनऽइ॑न । जतः ॥ ५॥ रुकन्द० अभ इत्युपसर्ग सयु इत्यारयातेन सम्बन्धमितव्य स्वा वृष्टियस्य स स्वदृष्टि दृष्टे वा सौ | इन्द्र | मदे इति 'यम्य च भावन" (२,३,३७) इत्येव* सप्तमो । ते लक्षणभूतयोग्यरियापदाध्याद्वान अन्य युध्यत इति शस्य-शब्देनानुदासेन प्रकृत्त्या दिन्द्ररयानुदेश स्वदृष्टिम इत्येतत्सामानाधिकरण्याच्योभयन द्वितीयायें सोमई प्राप्ते स्ववृष्टिमिगमिन्द्र युध्यमानम् । रप्तार प्रवणे प्रवणशब्दो निशवचन | गथा निम्ने प्रदशे रथ्वी लघुगामिन्य आप अभिगच्छ्यु तद्वद् अभि सघु अभिगतवत्य अभिगच्छन्ति का ऊतय मरदाना कदा । उच्यते । यत् यदा वज्री गृहीतव हरमाण हृपेश्य छान्दसो घकार | हृष्यन् अन्यसा सोमलक्षणनान्नैन । सोमन अन्यमानहर्प सन्नित्यर्थ भिनत् भिन्नवान्, भिनत्ति बा| बलस्य मेघनामैतत् ( तु निघ १,१०) द्वितीयायें वाप मेघम् । कथम्। परिधीन इन नियमा परिन् बित् तद्गत् । अत्रेतिहासमा मत – 'त्रित यान्त रक्षास्वभिदुद्रुवु । सोऽझिमुवाच । अहोतानीति | सायमिन शशाक हन्तुम् । स जुट्टोऽन परिधीन मावा तैवानि रक्षासि जघान' इति । तदेतदोच्यते- 'परिवारिक जिव' इति । यथवा घटस्येति स्वार्थ एव पठी परिधीनिति तुसम्ममानि परिधय उच्यन्ते सर्वतो निधीयमानत्वात् । मेयोतम्भनान्यभिनरियर्थ इव-शब्दस्तूप माथय अस्त्युपमार्थदय समय प्रयोग ( इ या ७,३१ ) इति पदपूणजित दृश्यपि विपत्माधादित्वात् ससम्पान्तसि । त्रिषु मदेशेषु अममध्यमूलपु अभिनय भवा जित इति प्रथमान्तमिन्द्रविशेषणम् । निर्वास्त्रिस्थान इव ॥ ५ ॥ ¹ ८ वेङ्कट० स्वा धृष्टिय त सोममद्रे युध्यत इन्द्रस्य अस्य साहाय्यार्थं यथा प्रदणे आपो यन्ति एवम् अभि सतु मरत इद्र यदा वजी सोमेन धर्ममन् बलम् अभिनेत, पापानीदा निरा यान्य ॥ ५॥ 1 नालि वि २ नामित क्ष म ६ स भ 10 नव ए ७ निक ८ इंद्र इति ४४ परिधिमिद्यया १ ५ नि ऋषि ९ सोमम् मदेर सममदे कु, गदै वि. का By Jay Cut