पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये [ अ १, ५४, १३ स्वर्विम् स्वर्शङ्क' सर्वपर्याय विदिनांनाओं छाभाय था । सर्वस्य झावार लघार दा इन्द्र बहुनामैन् ( तू निघ ३,१) । बद्दन । यस्य मुन्द्र अपरिमतिमन्नामैतत् । महान्त । के ४॥ सामय्यत् स्वोधार | साकम् सह ईरन मेरयन्ति । उच्चारयन्तीत्यर्थं | किंवत् । सामध्य स्तुती । बहुवो महान्तश्च स्रोतारो य सह स्तुवन्तीत्थर्य । अथवा सुम्व इति स्वीमिछन् । सदस्य स्वमूता सुम्यो मद्दत्य काखा मरदादिसेना सारुमीर सह गलि 'शत्रूणामुपरि | अहमपि अयम् न अश्रमिव । यथा कश्चिदश्वम् आवशयेत् तद्वत् । बाज द्वितीय श्रुतेश्वान कर्मभवचनीय प्रविशन्दोऽध्याहार्य | सोमलक्षणमन्न प्रति । क्षयत्रा वाजमित्य पश्विमपि नयनामेछन् । सामर्थ्याच्चान्वर्णतमत्वर्थम्। बलत्रन्तम् । हृवनम्यदम् आज्ञानानि प्रति गन्तारम् । केन । रथम् तृतीयार्थे द्वितीयेपा, पुनपुन आचर्तयेयमित्याशामे । किमर्थम् । वर्पिद्रोपामि स्तुतिमि ॥ १ ॥ रथेन । कम् | इन्द्रम् आवकृत्याम् अयमे वर्पणाय । केन । मुकिमि मुलु 896 बेङ्कट० व मुऌ प्राय सबैज्ञ मेघातिये मेषम् शतम् यस्य प्राशा' सह उत्तिष्ठन्ति वेगवन्तम् इस अदम् रथम् प्रति', 'हनन प्रजि" गन्तारम् आवर्तयामि इन्द्रम् रक्षणाय स्तोत्रै ॥ १ ॥ मुङ्गल० "त्य सु मेषम्' इति पञ्चददायें द्वितीय सुतम् ॥ सन्यपि ॥ जयोवृक्षीपञ्चदृश्यौ त्रिन्द्रुमौ। शिवा जगत्य | इन्द्रो देवता" | मम्पम् शत्रुभि सह स्वर्धमानम् स्खविंदम् शादित्यस्य बेदिवारम् पत्रगुण विशिष्टन् इदम् हे अध्ययों' व मद्दय सम्यक्ष यम्य इन्द्रस्य शतम् शतमरयाका मुख स्लोवार साम्सदैव युगपदेव ईरते स्तुतौ प्रवर्तन्ते। हम् इन्द्रम् असे मदक्षणाप सुदृतिभि सुरथम् आ बवृयाम् र प्रति आर्तयामिषीया रम्य दम् आह्वान इति देगेन गन्तम् दृष्टान्त । अयम् न बानम् गमनसाधनमश्चमिर ॥ 3 में । स पर्व॑तो॒ न ध॒रुतो॒ष्पच्यु॑तः स॒हस्र॑मू॒ति॒स्ता॑रि॑षषु॒ वाधे । इन्द्र॒द्रो॒ यद् घृ॒मप॑घीन्न॒द॒ती॒वृत॑मू॒न्जन्न॒णः॑सि॒ जरू॑पाणि॒ो अन्ध॑सा ॥ २ ॥ म । पल । न । ध॒र्णेषु । अच्यु॑त । स॒हस्र॑मति । षषु । ज॒पृ॒धे॒ इन्द्र॑ । यत् । वृ॒जम् । अन॑र्थात् । न॒द॒ऽवृत॑म् | उ॒न्जन् । अणसि । जहँपाण । अन्ध॑सा ॥२॥ सर्तमनधरणेषु वर्तन ( निघ १,१० ) इवि मेघनाम । 'धम्णम्' (विध २ १३ ) रसुदनाम | तृतीयायें चैंपा सहमी । मावृधे इत्यस्य पदमुपमानम् । मैम इवो एकवृ।।यय'* मेपोनयन्तवङ्कन त महान् भवति । एवम् आयुक्त पत्र स्थित " वरमा न्यानादच्युत । तत्रैव विस्मवित्वर्थ महसमृति 'इम्' (निष ३.१ ) इ बहुनाम : ऊति सेना पालने का बटुमेनोपान या विनाम ( 1 मनुष्य मि [ २० मजू ६. ९१० मानि 11.११ मा 17 fietsr ३ मामिल ४दाि ७. नावेद कमेथ स्पर्म लि १२ मा १३.६