पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ये [ अ १, अ४, व १० बेङ्कट० विनिय सामाहि आर्यान् दस्यूर् च । तत अनतान् अनुशासत् स्त्र यज्ञमानाय व नय | सहाय भव यजमानरम धनस्य चौदयिता सर्वाणि एव तानि यज्ञेषु वस्नुमद कामितानस्मि ॥ ८ ॥ मुगल० हे इन्न त्वम् धार्यान् निद्रुष अनुष्ठाद वि जानीहि विशेषेण बुध्यस्व। य च दुस्व उपानुष्ठावृणाम् उपक्षपयिवार राजन तानपि वि आनीद्दीति शेप । शात्वा च बहिष्मते हिंग यज्ञेन युक्ताय यतमानाय अनतान् कर्मविरोधिन तान् दस्यून रन्धय दिसा प्रापयकि कुर्वन् । शासत् दुष्टानामनुशासन निग्रह दुर्धन् । अत शाषी शक्तियुक्त त्व मनमानस्थ चोदिता प्रेरक भव ॥ यज्ञ विघातकान्, असुरान् निगृह्य यज्ञान् यजमान सम्यगनुष्ठापयेति भाव ! अहमपि स्रोता ते तब ता तानि पूर्वोकामि फर्माणि विश्वा इतु सर्वाप्येव सधमादेषु सहमदनयुक्नु यशेषु स्तोतुम् चाक्न कामये ॥ ८ ॥ अनु॑नताय र॒न्धप॒न्नप॑त्रताना॒ाभूमि॒िरिन्द्र॑ व॒थय॒न्नना॑भुवः । वृ॒द्धस्य॑ चि॒दु वर्ध॑तो॒ द्यामन॑श्च॒त॒ः स्तनो द॒म्रो नि ज॑धान संदिह॑ः ॥ ९॥ अनु॑ऽत्रताय । र॒न्धय॑न् । अप॑ऽब्रतान् । आ॒ऽभूमि॑ । इन्द्र॑ । स्न॒थय॑न् । अना॑भुन । बृद्धस्य॑। चि॒त् । वर्ध॑त । द्याम् । इन॑क्षत | स्तन || जघा । स॒म्ऽदिह॑ ॥९॥ 4 प्रथयात् स्कन्द० 'अनुनताय अनुमतशब्दो भक्तपर्याय । अनुप्रताय भक्ताय रन्धयन, अपवतान, भगव यागकर्म॑ण । अभक्तानित्यर्थं । भूमि आशब्दोऽपति सर्वत्र महश्राम दृष्टव्य 1 करणे चैषा तृतीया सहयोगलक्षणा था। महगि महारै महद्भिवो मरन्दिरसह इन्द्र अनाभुव अमहृत युद्धस्थ सिवर्धवृदस्यापि पुनरतिशयेन वर्धमानस्य शयो । किरया वृद्धया । सभ्यते । याम् इनात 'इन्त्रति नक्षति' (निप२, १८) इत्यस्य व्यासिकर्मसु पन्तिस्य "भूझ भ " गतौ इत्यस्य वा गरयर्थस्य इनपत | अमिरान्स गोव्याप्त छनो येत्यर्थं । रतवान स्तूयमान । "वत्र इम्बनामेतद् द्रष्टव्यम्"। ‘’ (निध ३३ ) इति हि स्वार्थीकृतम्। इम्वनाम परितम्, हम्वोऽपि परिमाणत विमान विविध इन्ति इतवान् था। सदि । दि उपश्चपे । उपपताना महान्दतान महद्रि महारैर्महद्भिवो मरद्भिस्मद् [शादयन् "ये घामका अत्यन्तमहान्ठस्पाम भने स्तूयमान उपदयात्" विन्तीति ॥ ९ ॥ घेवड० अनुगवकर्मण पत्रमानाय पक्ष नयन अयजमाना आभव मिर्धमानै दिपा घनस्य च वर्धमानस्य च राम्रो शिवम् व्याप्नुपत स्तूमान मि विन्ति समुपचमान् ॥ ९॥ वजय दि निन् विक अवि 4. निमे "मानवि ●मानि मै ८-८. माणि ११० सदस 11 ११ नम १२ मालि ३३१४ अमन्द म्हणे १५ यजमानुदि.१६मा भा १० मानिरि २ ३ दिना हो ९९ जानि १३