सामग्री पर जाएँ

पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ भग्वेदे सभाप्ये [ अ १, अ४, बट स्कन्द्र० उत् अगात् उद्गतः । अयम् आदित्यः अदिते पुत्रः | विश्वेन सर्वेण सहसा रश्मिलमुहलन' बलेन सह । अथवा ये यक्षगन्धर्वादयः आदित्यमण्डले निवसन्ति हत्समुहलक्षणमा सहोऽमि- प्रेतम्”। यक्षादिभिः परिवृत इत्यर्थः । द्विषन्तम् शत्रुम् महम् रन्थयन् 'प्रध्यतिर्वशममने’ ( या ६, ३२ ) | मम वशं नयनित्यर्थः । मो अदम् द्विपते थम् अस्य भगवतः 'प्रसादान्माऽहं जो याँ गमम् ॥ १३ ॥ बेङ्कट० उत्रितः सयम् आदिश्यः सर्वेण बलेन सद्द द्विपन्तम् मझम् पीकृषन् | मैव अहम् दिप यशो" भवामीति ॥ १३ ॥ मुनल० अयम् पुरोत आदियः अदितेः पुत्रः सूर्यः विश्वेन सहसा सर्वेण बलेन सड् उन् भवान उदयं प्राप्तवान् । किं कुर्वन् । माम् द्विषन्तम् रन्थयन् ममोपयकारिणं रोग हिंसन्" । अपि च अहम् द्वियते अनिष्टकारिणे रोगाय मो रथम मैद" हिंसां करोमि। सूर्य एव रोगं नाशयत्वित्यथैः ॥ १३ ॥ इति प्रथमाष्टके चतुर्थाध्याये अष्टमो वर्गः ॥ इति प्रथमे मण्डले नयमोऽनुवारः ॥ [ ५१ ] अ॒भि त्य॑ मे॒षं पु॑रुहू॒तमू॒ग्भिय॒मिन्द्रं॑ ग॒ीभि॑िमि॑दत॒ा बस्त्र अर्ण॒वम् । यस्य॒ द्यात्रे॒ न वि॒चर॑न्ति॒ मानु॑षा भुजे महि॑ष्ठ॒म॒भि वित्र॑मर्चत ॥ १ ॥ अ॒भि । त्यम् ॥ मे॒षम् ॥ पुरु॒ऽद्रुतम् । अ॒ग्मिय॑म् । इन्द्र॑म् | ग॒ ऽभिः । मदत ॥ वस्त्रैः । अर्णवम् । यस्य॑ । द्याय॑ । न । वि॒ऽचर॑न्ति । मानु॑पा । भुजे | महि॑ष्टम् । अ॒भि । त्रिप्र॑ग् । अर्च॑त॒ ॥ १ ॥ १ नास्ति भ २ सदर ति. ३. समूह अ. ४. नालि भ, अभिप्रे कु. "शामि] कु. ६-६- नामि श ७. गध्देयम् कु ८. माध्यान्ते सल्याख्याः सिलमन्त्राः (सि १,१,१- ३ ) । ऋः सम॑क्षिन्यो॒ध्र्ध्वम॑हस आदि॒त्यैनं॑ स॒हीय॑मा अ॒हं यशस्विनां॒ यो विश्वा॑ रू॒पण्या द॑दे ॥ १ ॥ उ॒द्यन्न॒द्य वि नो॑ भज पि॒वा ए॒त्रे॑भ्यो॒ यथा॑ दु॒र्या॑यु॒रदस्य॑ हेति॑षु॒ तप॑ नो॑ो धेहि सूर्य॑ ॥ २ ॥ उ॒यन्त॑ त्वा मिग्रम आरोइन्तं विचक्षण पश्ये॑ श॒रः तंजीम शरदः शुषम् ॥ ३॥ सनैश्विग्यो० ॥ पञय पत्राश्निन समैक्षत्रिंशदर्शने । चिडिय प्रत्ययः। अनुमाश्चङ्कजपा सभ्यम्मुरमेश्याचा वैसा ऊर्ध्वग् भवन्ति तमन्यतम. ( 1 ) । महो महरां गक्ष्य रा ऊर्ध्वमहा, तेन कष्टगदम्यर्थ । आदिन सहीयमा । कि व भई यद्धविना स्पशा पथ स्वंतररूपाणि बान्यादानयोग्यानि [वानि] मा दरे आयसम् ॥ १। उपन्, अप जि । मत विभजारमाकम् | यावद् वायोग्य तात्रलादेहीकसद सामर्थ्यश्, धनन् । रुदम् ॥ पिता पुत्रेभ्यः यथा 1 #ि न दीर्घायुवरय विक्रीवितस्य ॥ छ इति पदपूरणः १ लम् ईचिपे ॥ तस्य द्वितीयायें पढदेवः ॥ 1 नरम रे ॥ १ ॥ उच्चन्त रवां हे मित्रमः) मा विश् पश्येम शरदः एम् ॥ शरदद: सैक्सरवचनः । वर्षात ११. हिमवत् दिमे १२ मे 1. मानिि ५. म