पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४८, मे ३ ] प्रथमं मण्डलम् ३६५ प्रतिमा मां प्रति सुनृताः अपठितमपि चाइनामैतत् । स्तुतिलक्षणा वाचः | ममः याच प्रेरय येनाहं त्वां प्रभूताभिः स्तुतिभिः स्तौमीत्यर्थः । अथवा 'सूत्रता' ( निघ १,८) इति उपोनाम | यत्तच्छदावध्याहृत्य पूर्वेणार्धन सहकवाक्यता एवं योग्या-या अश्वावतीत्यादिगुणा भूमि व्यवन्त वस्ववे वारत्यमुदीरय माँ प्रति सुनुवाः प्रकाशरूपा उपसः | ई उषः! प्रकाशरूपायामुपसाम् अधिष्टाच्या अधिवृंबताया इदमुपवशब्देन सम्बोधनम् | चोद राधः । धर्म घ देही- त्यर्थः । मधोनाम् धननामस्वभूतम् | ये धनवन्तो न यजन्ते सेम्पोपहत्येत्यर्थः । अथवा मध्दाब्दोऽय हविर्लक्षणे धने वर्तते । पष्टीनिर्देशाङ् योग्यमिति शेषः | हविर्लक्षणेन धनेन घनत्रचामस्मादृशां योग्यम् ॥ यन्त्रूणां यद्योग्यमित्यर्थः॥ २ ॥ चेङ्कट० अश्ववत्यः गोमत्यः विश्वस्य धनय सुष्ठ बेदयिभ्य अत्यन्तं दियः च्यवन्त दिवसकरणाय । इदानीं मां प्रति 'सूनृता. बाच:' उन् ईरय उपः! छोदय धनम् आयानां तत 'आहत्य भिक्षुभ्यः ॥२॥ मुद्गल० अश्वायतीः महूश्वोपेताः गोमतीः बहुभिगोभिर्युक्ताः विश्वविदः कृत्स्यस्य धनस्य सुष्ठु लम्भ- विश्य उपोदेवता बस्तव प्रजानां निवासाय भूरि प्रभूतं यथा भवति तथा च्यवन्त प्राप्ताः ॥ हे उपोदेवते! मा प्रति मामुद्दिश्य सूनुत्ताः प्रियहितवापः उत् ईरस मृद्धि | मघोनाम् धनपतां सम्बन्धि राधः धनम् चौत्र शम्मदर्थे भैरय ॥ २ ॥ उवासोपा व॒च्छाच्च॒ नु दे॒वी जीरा रथा॑नाम् । ये अ॑स्या आ॒चर॑णे॒षु॒ दधि॒रे स॑मु॒द्रे॒ न श्च॑व॒स्पव॑ ॥ ३ ॥ उ॒याम॑ । उ॒पाः । उ॒च्छात् । च॒ । नु । दे॒वी । जौरा | रया॑नाम् । यॆ । अ॒स्य॒ाः । आ॒ऽचर॑णेषु । द॒धि॒रे । स॒मु॒द्रे । न ॥ श्र॒न॒श्यत्र॑ ॥ ३ ॥ स्कन्द्र० उबाग उपाः मागपरसवात् उवास राज्य सहोषितवत्युषाः रात्राचेयाउनुप्रविष्टाऽहृदयरूपाऽभत्र- दियः | उच्छाद च ब्युष्टवती घापरानु क्षिप्रम् । कीदृशी देवी दानादिगुणा । जीरा स्थानाम् और इति शिवनाम (तुनिष २,१५) । रभो रंइतेतिकर्मणः, गन्तेहाभिनेतः । निर्धारणे च पहोशिया गण मध्ये या स्थानामिति पष्टीनिर्देशात सकाशादिति दास्यशेपः शिमा स्थानामपि सकाशान् कस्म उवामोया उच्चाय । उपयते मे अनुमा आचामेषु दूधिरे भाइये स्थाने। परिचरणेषु दमिरे रमाने घारितवन्तः । यांस्थिता दायः कथम् । गमुद्दे न अबस्यवः 'श्रवः' (निध २,१०) इति धननाभ कामाः धवस्यवः वर्णितः | अपात्यन्तधनाशया समुद्र खनिजो स्यवति परिचान्ति साठवास उठा सरकार्यवान्, तरेपामणमिरपये ॥ ॥ पेट० पुरा ब्युवती सम्पनिय सिम् उपक्षेत्री स्थानाम् | ये स्थाः उपम. मागमनेषु विटन्ति ममाजिदी गद्रव नाविकाः ॥ ३ ॥ य एवो .. २.लि. ३. कु. ४.वि. ५. मा. ६.६. "रा दिए. ९. दि. 1.वि. ० नानिमि. cafe: film'. ११. सर्प पुरा. ११.उ. C