पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्म मण्डलम् सु॒दासै दस्रा वसु॒ विश्र॑ता॒ रथे॒ पृशॊ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वो॑ दि॒वस्पर्य॒स्मै ध॑त्त॑ पु॒रु॒स्पृह॑म् ॥ ६ ॥ सू ४७, मैं ६ ] सु॒ऽदासै 1 द॒षा । चक्षु॑ । त्रिम॑ता । स्यै । वृक्षैः । ब्र॒ह॒तम् । अ॒श्वना॒ | र॒यिम् | सुम॒द्रात् । उ॒त । वा॒ा । दि॒यः । परि॑ । अ॒स्मे इति॑ । ध॒त॒म् । पु॒रु॒ऽस्पृह॑म् ॥ ६ ॥ स्कन्द० अग्रेविहासमाचक्षते-सुदाः नाम पैजवनो राजा यस्य विश्वामित्र ऋषिः पुरोहितो ब्रमूव । सयष्टु कामः सारवत् भूतं धनमसं चाश्विनी ययाचे तस्मै रथेन भानीय अश्विनी धनमन्नं च ददतुरिति । ततदिदोच्यते – 'सुदासे दस ' इति । सुदासो राज्ञोऽर्थाय हे दसा! वसु विग्रता रथे पृवः सन्नानि बहुतम् प्रापितवन्ती स्थः हे अश्विनी ! संवत् कुस्सोऽपि चमति- 'याभिस्सुदास ऊहथुः सुंदय्यम्' ( ऋ १,११२, १९) इवि । परस्त्वर्धच याच्यार्थत्वात् भिनं वास्यम् । यत्तद्रावध्याहत्यारयता योज्या| यो सुहासे बहतं तो रयिम् धनम् समुद्रान्, 'समुद्रः' (निय १,३) इत्पन्तरिक्षनाम | अन्तरिक्षात् । उतबा दिवः अपि या चुलोकान् । पचमीनिर्देशादाहत्येति वास्यशेषः । परि शब्दस्तु 'अधिपरी अर्थ (पा १,४,९३) इत्येवं कर्मप्रवचनीयः पदपूरणः । अस्मे अस्मभ्यम् धत्तम् दत्तम् । कीदृशम् । पुम्हम् यहून स्हणीयम् ॥ ६ ॥ चेकड० पैनवनाथ मुदासे दर्शनीयाँ | धनम् रमे विनती सविनो! अग्नं चाहतम् अस्मभ्यम् कपि अन्तरिक्षा दिवः वा आाहृत्य बहुभिः स्पृहणीयम् रयिम् भत्तम् ॥ ६ ॥ मुहल० हे दसा | दर्शनीयो । अश्विना ! अश्विनौ ! मुदासे शोभनदानमुक्काष राशे पनाम रथे वसु विभ्रता युवाएं पृश्नः भनम् बहुतम् भापितबन्ती। रामुदान् भन्तरिक्षात् उत वा दिवः परि अथवा स्वर्गात पहत्य पुरस्म् बहुभिः स्पृहणीयम् रयिम् धनम् अस्मे धत्तम् अस्मासु स्थापयतम् ॥ ६ ॥ यवा॑सत्या परा॒वति॒ यद् वा॒ा स्थो अर्धे तुर्व । अतो रथे॑न सुटतो॑ न॒ आ ग॑तं॑ सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥ ७ ॥ यत् । ना॒म॒त्या॒ । प॒रा॒ऽत्रति॑ ॥ यत् । वा॒ । स्थः ॥ अधि॑ि ॥ दुर्गेशै । अन॑ । रथे॑न । सु॒ऽवृतः॑ । नुः । आ । गनम् । साकम् । सूर्य॑स्य | मिऽभिः ॥ ७ ॥ रुपन्द० यत् शब्दोऽत्र यदि यदि हे नासत्या परावति दूरे मनोकरः | यदि या स्थः अभि तुर्वसे अधिशब्दः 'अभिपरी अनयंत्रो' ( या १,४०९३) इस्रं कर्मप्ररथनीयः परः ॥ 'लव' (निघ २,१६) द्रयन्तिनाम अन्तिमरिम लोके इत्यर्थः । भवोऽस्मान् दूराम मन्तिकारसेवा सुगतिमा नः स्मन् मधि आ ग्रनम् आगाम्""माम् सूर्यस्य रश्मिभिः । सहयोगमायम रश्मीनाम् अश्विन शु प्राधान्यम् ॥ ७॥ १. नारित ति.. ६-६. दिवा वाएिवं वैज्ञयदि कामयति भ' न रविमो.नान्निो ११.१२. ना. अनि. ८. सुई दि ५. नामि य १३-१३. लुटिनम् दि.