पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ ऋग्वेद सभाप्ये [ अ १, ३१, ३४ १ समन्द० न अस्मान् नाया आ यातम् । रिसर्थम् । मतीनाम् पाराय गन्तव पारमन्तम् । 'रापर्य बर्माण " ( पा २,३,१२ ) कर्मणि चतुर्थी अश्विाजागमिप्यत ताकागतो यक्ष्या मद्दे, जाविष्टौ वामान् न सम्पादयित - इाषेत्रमादिकामानाम मिलापलक्षणानानस्सन्मतीन पारमन्त गन्तुम् | युष्मदागमनसम्बद्धानरमदभिलापान प्राप्तिपर्यन्तान् कर्तुमिश्यर्थ प्राप्यन्तादि सर्वाभिलारा | किव अस्मान् प्रत्यागन्तुम् युपायाम् हेटौरयन् | य मानाऽऽगन्तव्य जले तत्र भावा आयातम् , यन रथेन स्थले तन रथेनत्यर्थ ॥ ७ ॥ येङ्कट आयातम् अस्माक' भरतो " नावा खोजाणा पार गन्तुम् । 'जलतीये अश्विनी लाग छत तत ऊर्ध्वं गमनार्थम् रथ च युवाथाम् इति ॥ ७ ॥ मुङ्गल० हे अश्विना' अश्विनौ । मतानाम् स्तुतीनाम् पाराय गानो पार गन्तुम् नाया नौ गमनसाधनेन नअस्मान प्रति आ गातम् समुद्रमध्यादागतम् । भूमायागनुम् रथन्, भगद्दीपस् यु भाथाम् साव कुरतम् ॥ ७ ॥ अ॒रिने॑ वा॑ दि॒वस्पृ॒श्व तीर्थे सिन्ध॑न॒ रथ॑ः । पि॒या यु॑यु॒च॒ इन्द्र॑वः ॥ ८ ॥ अ॒रिन॑म् । अ॒म् । दि॒न । पृ॒थु । वी॒र्ये | सिन्धु॑नाम् रथे॑ । धि॒या । यु॒मु॒ञ्जे | इदे॑व ॥ ८ ॥ 1 स्पन्द॰ अरिनम्॰ दार्तिर्गत्यर्थ । गच्छति येन जो तत् अरित्रम् | अपत्यपयोग यत्राधिकाना" अमितत् । वाम् युवयो भूतम् । दिव अपि सकासात् पृषु विस्तीर्णरम् । तार्गे उत्तरण प्रदशेमधूनाम् नदीनान् रथ जल स्थरे च गममसाधन युवयोरस्तीत्वर्थं धिया धो (त्रि २,१ ) इति कर्मनाम । अभियवादिसस्कारकर्मणा । युयुद्ध युक्ता इन्दन सोम अभिपनादिभि सस्तारै सस्कृता इत्यर्थ | पुतत् ज्ञात्वा पिरामिवस्य सोमस्य च विद्यमानत्वात् आगच्छतमित्यर्थ ॥ ८ ॥ गमनसाधनाना गमननयोजनस समुद्रगमनमाधन जलपानम् या दिव अपि वृथु मनविध अध जलानाम् उत्तरणदेने तथ उपतिष्ठति । कर्मणा मानाविधेन "यशे सोमाइच भवद्भ्या युज्यन्त ॥ ८ ॥ मुल्ल० हे अधिनी' वाम् युवयो दिन पृथु झुकादपि विम्तर्णम् अस्त्रिम्, गमनसाधनं नौरपम् मिधूनाम् समुद्राणाम् सार्थ अवतरणप्रदेशे विद्यत इति शेप रप च भूमौ गन्तुषिते ॥ इन्द्रय सोमा चिया भवद्विषयेण कर्मणा युयु युतायभूवु ॥ ८ ॥ J दि॒वस्व॑ण्यास॒ इन्द॑नो॒ चतु॒ सिन्ध॑नां प॒दे । 2 ई मित्सयः ॥ ९ ॥ दि॒त्रः । कृ॒ण्वा॒ाम॒ । इन्द॑न । वसु॑ | सिधृ॑नाम् | प॒दे | स्यम् | अ॒त्रिम् | बुह॑ । धि॒य॒ ॥ ॥ आलावा कृ रापन रवि १४ज्ञान ८८ २ शयन रवि ५ यतम् रि ३ मि. दभू कु ११ अरण्ड कु १२ नारि रवि १३ १६षकम दिए hिort 10 10 माह मेमा विस सिद्धान्षु सिने र रमान् अशि. नारिय ● वि १० माहित ३९ नारिरि १८tft १४ नास्ति भ 192k¹, *&** fi¹x²