पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० ऋग्वेद सभाप्ये [अ १, ४१, ३१ तय चर्षणि द्वा । अथवा कुटिलचिश कुट शल घुमान, तस्य द्वष्टा | भकामनयो पुग्पोर्निशेषज्ञ हूत्यर्थ । अथवा कुटशब्द श्वशय्दपर्याय । वृत्तस्त्र पुण्यस्य पापस च अत्यर्थ ।। यास्कस्तु 'जारो अपाम्' इत्यादिभि आदित्य उच्यते इति मन्यते । एव ह्याह-पिता कृतम्य' वर्गणश्चायित।ऽऽदित्य " ( या ५, ०४ ) इति । तदनुपपत्रम् इविया पिपर्तिपुरोम हरिपाऽश्विपूरणस्यादित्ये असम्भवात् । होत्यादिविषः देवतापूरणमग्ने कर्म, नाऽऽदित्यस्य । स्वाद छत् ॥ 'इवि ' ( निघ १,१२ ) इत्युदकनाम | हरिया उदकेन जारोऽपाम् आदित्य पिपतिम्रो पपद्यते। सृष्टिकर्मणो ह्यादित्येऽसम्भात् रसानुप्रदानान्मध्यमस्य अनाश्विनरवप्रसाच्च । वि पोत्रकेन खपा ऊपर इत्यादिगुणयुक्त आदित्य, पिपतत्यादित्यव्यापारवधानरयावस्या ऋच सत्यषु नरेरयधितो सम्बोधन 'अथापि प्रयक्षता हि स्वारो भवन्ति परोक्षरुतानि स्तोतव्यान' नाश्विनी । अाश्विन चैवत् सूक्तम् । नच हैन । यु पूरयति इत्येनमधिनः प्राधान्य सम्भाति उदकंदाश्विनोरपूर्यमाणत्वात् । आदित्यो ( या ७, ० ) इत्येवमादित्यदेवतेय नामोति, ग्रथाऽन्यभिधानप सोमटक्षणेन इनिया अग्नि अरष्णादाश्विनत्वम् एकमादित्याभिघाने कर्मण हि मध्यम बोडकेन पूरयेद् भूमि वा नाविनो। समाव यथान्याख्यातमा जर इत्यादि भिरभिरेव' उच्यते मादित्य इति । अपोझमेतद् यास्करचणम् ॥ ४ ॥ येट० हरिया अमू" जरपिता तेजसा द्यानापृथिवी" नेतारा पूरपति पूरयिताकृत पारपिता द्वाऽऽदित्य तन वा स्टोमीति ॥ ४ ॥ मुगल० हे नरा। अश्विनो दुनो। अर्पा जार स्वकीयतापेनोदकानां अरयिता सूर्य हविया अस्तइत्तेन पित दैान् पुरयति । उदितै सूर्ये हनिप्रदानात सूर्यस्य पूरकत्व द्रष्टव्यम् । अत सूर्यो दमकाले युगभ्याम् आगन्तव्यमित्यर्थ । सीटसो जार । पपुरि उपमेण पूरणम्वभाव उभयता पालक युटस्य चर्षणि कर्मणो द्वष्टा ॥ ४ ॥ आद्वारो चौ मतीनां नास॑त्या मतवचसा | पातं सोम॑स्य धृष्णुया ॥ ५ ॥ आ॒ऽद्वार । गम् | मनी॒नाम् | नास॑या | म॒त॒ऽञ्च॒ा । पि॒तम् १ सोम॑स्य | घृष्णुझ्या ॥ ५ ॥ स्पन्द० किमेतावन्मात्रगुण पुराभि । न इत्युच्यते । कि साई आदारो याम् | आदर इति चयन्ती श्राद्रिश्रय एषम्। याम्, मतीनाम् इति मन्यतेश्चैतिकर्मण भतव स्तुतय इदोप्यम् | पड़ी क्ष° वर्तृषमणो शृति' (पा २,३,६५ ) हर मर्मणि द्वग्या। प्रत्यार चयन्तम्प । शोशुनषाचपिवेति यथा । आदरपिता युवयो स्नायुतीराव यमाणानातृविजा प्रयोजक इत्यर्थ अतिहिंग्यो होता सदधिधिवास्तु मानुषा स्तुवन्तीत्य स्पुतीराद्रियमाण्यन्“ सूटिंग्ज प्रतियोम् अथवा भाइति स्वयम्तमैचारियड रूपम् । वां मतीनामित्यपि मतयो वृदय । कारिता मोदीनाम्। भायन्तं युप्मएपविषयों · १ टेनिपु दश रवि, २. कुन्स्व सूत्रो ३ मंगल पालविताइदिय रवि ५७० नास्तियारिदिनुवदानं म' अ ९ दरदिनी म ७ अभिनीअ १०. इस रियाय (या ५१४) म रवि ध्यरा अरवि शिरोपी त्रिसृश्य ि १० महिन ११ मार ६, ८४, १३ तेजकु १३ पां कु १५ नाहिम ए १९ मारि १४ भारित यु १८० म १२.हिए। रि विम' १६-१६ २००