पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमै मण्डलम् ३४१ सू ४४ मे ११ ] नि । त्वा॒ । य॒ज्ञस्य॑ । साध॑नम् । अग्ने॑ । होतारम् । ऋ॒त्विजि॑म् | म॒नु॒ष्वत् ॥ दे॒त्र॒ । धी॑म॒हि॒ । प्र॒ऽचैतसम् । ज॒रम् 1 घृ॒तम् । अम॑र्त्यम् ॥ ११ ॥ स्कन्द० त्वाम् यज्ञस्य साधनम् साधयितारं हे अरे! होनारयम् भन्विजम् मनुष्वन् मनुष्यवत् हे देव ! 'नि धीमहे निमहे । यज्ञे स्थापयाम इत्यर्थः । प्रचेतसम् जोरम् क्षिमतामैतत् (हु. निष २०१५ ) । क्षत्रम् दूतम् अमर्यम् ॥ ११ घेङ्कट० नि धीमहि त्वां यथा मनुर्निदुधे क्षि तद्विति ॥ ११ ॥ मुद्गल० हे अमे! देव ! मनुष्वन्, यथा मनुगउँ विद्धाति तद् वयम् त्वा त्वाम् निधीमहि त्र स्थापयामः कीदृशम् | यज्ञस्य साधनम् मजय निभादकम् होतारम् ऋविजम् ऋतीयसम्तादिके यष्टारम् प्रचेतसम् प्रकृष्टज्ञानयुक्तम् जौरम् शत्रूणां वयोहानिकरम् दूतम् देवदूतस्थानीयम् अमन्य॑म् मरणरद्वितम् ॥ ११ ॥ यद् दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ याति॑ दु॒त्य॑म् । सिन्धो॑रव॒ प्रस्त॑नितास ऊ॒र्मयो॒ोऽनेनो॑जन्ते॒ अ॒र्चय॑ः ॥ १२ ॥ यत् । दे॒वाना॑ग। मि॒त्र॒ऽस॒हः॑ः । पु॒रःऽहि॑तः । अन्तैरः । यासै । दु॒त्य॑म् । वि॒न्यो॑ऽइव | प्र॒ऽस्त्रैनितासः । ऊ॒र्म॑ये॑ः । अ॒ग्नेः । आ॒जन्ते॒ | अ॒र्चयः॑ः ॥ १२ ॥ स्कन्द्र० यत् यदा देवानाम् हे मिनमह मित्राणां पूजयितः पूज्य ! दा पुरोहितः पूर्वस्यां द्विश्या- हवनीमात्मना स्थापितः अन्तरः सनिष्टः | क| सामर्थ्याद देवानां यजमानानां वा यासि दूत्यम् दूतकर्म 1 आह्वनोपमास्थाय देवानां दूतकर्म करोषीत्यर्थः । यति दञ्चतात् वदेत्ययान् सदा सिन्धोरिन प्रस्वनितासः सर्मयः प्रष्टं स्वनितं येषां से प्रस्तुनितामः । शवन्त इत्यर्थः । यथा सिन्धोर्नयाः महान्तः शवन्त ऊर्मयोआजेन्द्र तत्र अप्रैः भ्राजन्ते अर्चयः ज्यादाः ॥१२॥ येङ्कट० ‘यन्, देवानाम्— मित्राणां पूजयितः ! मनुष्यैः पुरोहितः देवानां मनुष्याणांमध्ये दर्तमानः याने दून्यम् । तदान समुद्रस्व प्रशदाः वीवस्तव अप्रैः जन्ते दोस मुद्गल हे नित्रमहः । मित्राणों पूजक! अने! सन् यदा पुरोहिनःश्वम् चे पूर्व दिशि स्थापितः अन्तरः देवयजनमध्ये वर्तमानः सन् देवानाम् इमम् दूवकर्म ग्रामि प्रामौषि वदानीम् अमेः रात्र अर्चयः दीयः भजन्ते दोप्यन्ते । टान्ड मिन्धोरिव यथा समुदस्य प्रवनितामः प्रष्टस्वनियुक्ताः कर्मयः हङ्गाः प्रान्ते ॥ १२ ॥ श्रु॒घि यु॑त्कर्ण वादे॑निर्दे॒र्वैर॑ग्ने॑ स॒याच॑भिः । आ सी॑द॒न्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥ १३ ॥ ११. मर २. मास्ति ३. नामि दि मे ५.माहित ६८-८० मारित वि पदे कु. रिम: मोद ४. मति में ९.९.